Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 kintu sa mukha.m paraavartya "si.syaga.na.m niriik.sya pitara.m tarjayitvaavaadiid duuriibhava vighnakaarin ii"svariiyakaaryyaadapi manu.syakaaryya.m tubhya.m rocatataraa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु स मुखं परावर्त्य शिष्यगणं निरीक्ष्य पितरं तर्जयित्वावादीद् दूरीभव विघ्नकारिन् ईश्वरीयकार्य्यादपि मनुष्यकार्य्यं तुभ्यं रोचततरां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু স মুখং পৰাৱৰ্ত্য শিষ্যগণং নিৰীক্ষ্য পিতৰং তৰ্জযিৎৱাৱাদীদ্ দূৰীভৱ ৱিঘ্নকাৰিন্ ঈশ্ৱৰীযকাৰ্য্যাদপি মনুষ্যকাৰ্য্যং তুভ্যং ৰোচততৰাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু স মুখং পরাৱর্ত্য শিষ্যগণং নিরীক্ষ্য পিতরং তর্জযিৎৱাৱাদীদ্ দূরীভৱ ৱিঘ্নকারিন্ ঈশ্ৱরীযকার্য্যাদপি মনুষ্যকার্য্যং তুভ্যং রোচততরাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု သ မုခံ ပရာဝရ္တျ ၑိၐျဂဏံ နိရီက္ၐျ ပိတရံ တရ္ဇယိတွာဝါဒီဒ် ဒူရီဘဝ ဝိဃ္နကာရိန် ဤၑွရီယကာရျျာဒပိ မနုၐျကာရျျံ တုဘျံ ရောစတတရာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu sa mukhaM parAvartya ziSyagaNaM nirIkSya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IzvarIyakAryyAdapi manuSyakAryyaM tubhyaM rOcatatarAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:33
24 अन्तरसन्दर्भाः  

kintu yii"sustaa.m kimapi noktavaan, tata.h "si.syaa aagatya ta.m nivedayaamaasu.h, e.saa yo.sid asmaaka.m pa"scaad uccairaahuuyaagacchati, enaa.m vis.rjatu|


kintu sa vadana.m paraavartya pitara.m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva.m maa.m baadhase, ii"svariiyakaaryyaat maanu.siiyakaaryya.m tubhya.m rocate|


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


tadaa prabhu.naa vyaadhu.tya pitare niriik.site k.rkavaakuravaat puurvva.m maa.m trirapahno.syase iti puurvvokta.m tasya vaakya.m pitara.h sm.rtvaa


tadaa yii"susta.m pratyuktavaan duurii bhava "saitaan lipiraaste, nija.m prabhu.m parame"svara.m bhajasva kevala.m tameva sevasva ca|


kintu sa mukha.m paraavartya taan tarjayitvaa gaditavaan yu.smaaka.m manobhaava.h ka.h, iti yuuya.m na jaaniitha|


sa nara.h "sariiranaa"saarthamasmaabhi.h "sayataano haste samarpayitavyastato.asmaaka.m prabho ryii"so rdivase tasyaatmaa rak.saa.m gantu.m "sak.syati|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


apara.m ye paapamaacaranti taan sarvve.saa.m samak.sa.m bhartsayasva tenaapare.saamapi bhiiti rjani.syate|


saak.syametat tathya.m, atoे hetostva.m taan gaa.dha.m bhartsaya te ca yathaa vi"svaase svasthaa bhaveyu


asmaaka.m vinimayena khrii.s.ta.h "sariirasambandhe da.n.da.m bhuktavaan ato heto.h "sariirasambandhe yo da.n.da.m bhuktavaan sa paapaat mukta


yuuya.m sa.msaare sa.msaarasthavi.saye.su ca maa priiyadhva.m ya.h sa.msaare priiyate tasyaantare pitu.h prema na ti.s.thati|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्