Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tasmaat pitarastasya hastau dh.rtvaa ta.m tarjjitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তস্মাৎ পিতৰস্তস্য হস্তৌ ধৃৎৱা তং তৰ্জ্জিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তস্মাৎ পিতরস্তস্য হস্তৌ ধৃৎৱা তং তর্জ্জিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တသ္မာတ် ပိတရသ္တသျ ဟသ္တော် ဓၖတွာ တံ တရ္ဇ္ဇိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:32
9 अन्तरसन्दर्भाः  

tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|


tadaa sa naukaaca"scaadbhaage upadhaane "siro nidhaaya nidrita aasiit tataste ta.m jaagarayitvaa jagadu.h, he prabho, asmaaka.m praa.naa yaanti kimatra bhavata"scintaa naasti?


kintu marthaa naanaaparicaryyaayaa.m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa.se; he prabho mama bhaginii kevala.m mamopari sarvvakarmma.naa.m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya.m karttu.m bhavaan taamaadi"satu|


etasmin samaye yihuudiiyaasta.m ve.s.tayitvaa vyaaharan kati kaalaan asmaaka.m vicikitsaa.m sthaapayi.syaami? yadyabhi.sikto bhavati tarhi tat spa.s.ta.m vada|


tadaa yii"su.h spa.s.ta.m taan vyaaharat, iliyaasar amriyata;


upamaakathaabhi.h sarvvaa.nyetaani yu.smaan j naapitavaan kintu yasmin samaye upamayaa noktvaa pitu.h kathaa.m spa.s.ta.m j naapayi.syaami samaya etaad.r"sa aagacchati|


tadaa "si.syaa avadan, he prabho bhavaan upamayaa noktvaadhunaa spa.s.ta.m vadati|


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्