Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 atha sa taanap.rcchat kintu koham? ityatra yuuya.m ki.m vadatha? tadaa pitara.h pratyavadat bhavaan abhi.siktastraataa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অথ স তানপৃচ্ছৎ কিন্তু কোহম্? ইত্যত্ৰ যূযং কিং ৱদথ? তদা পিতৰঃ প্ৰত্যৱদৎ ভৱান্ অভিষিক্তস্ত্ৰাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অথ স তানপৃচ্ছৎ কিন্তু কোহম্? ইত্যত্র যূযং কিং ৱদথ? তদা পিতরঃ প্রত্যৱদৎ ভৱান্ অভিষিক্তস্ত্রাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အထ သ တာနပၖစ္ဆတ် ကိန္တု ကောဟမ်? ဣတျတြ ယူယံ ကိံ ဝဒထ? တဒါ ပိတရး ပြတျဝဒတ် ဘဝါန် အဘိၐိက္တသ္တြာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 atha sa tAnapRcchat kintu kOham? ityatra yUyaM kiM vadatha? tadA pitaraH pratyavadat bhavAn abhiSiktastrAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:29
13 अन्तरसन्दर्भाः  

tadaa sa taanuditavaan ii"svararaajyasya niguu.dhavaakya.m boddhu.m yu.smaakamadhikaaro.asti;


tadaa sa uvaaca, yuuya.m maa.m ka.m vadatha? tata.h pitara uktavaan tvam ii"svaraabhi.sikta.h puru.sa.h|


saavadat prabho yasyaavatara.naapek.saasti bhavaan saevaabhi.siktta ii"svaraputra iti vi"svasimi|


taa.m yo.saamavadan kevala.m tava vaakyena pratiima iti na, kintu sa jagato.abhi.siktastraateti tasya kathaa.m "srutvaa vaya.m svayamevaaj naasamahi|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


anantajiivanadaayinyo yaa.h kathaastaastavaiva| bhavaan amare"svarasyaabhi.sikttaputra iti vi"svasya ni"scita.m jaaniima.h|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


vi"svaasinaa.m yu.smaakameva samiipe sa muulyavaan bhavati kintvavi"svaasinaa.m k.rte nicet.rbhiravaj naata.h sa paa.saa.na.h ko.nasya bhittimuula.m bhuutvaa baadhaajanaka.h paa.saa.na.h skhalanakaaraka"sca "sailo jaata.h|


yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti.s.thati sa ce"svare ti.s.thati|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्