Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tadaa tasyaandhasya karau g.rhiitvaa nagaraad bahirde"sa.m ta.m niitavaan; tannetre ni.s.thiiva.m dattvaa tadgaatre hastaavarpayitvaa ta.m papraccha, kimapi pa"syasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা তস্যান্ধস্য কৰৌ গৃহীৎৱা নগৰাদ্ বহিৰ্দেশং তং নীতৱান্; তন্নেত্ৰে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্ৰে হস্তাৱৰ্পযিৎৱা তং পপ্ৰচ্ছ, কিমপি পশ্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা তস্যান্ধস্য করৌ গৃহীৎৱা নগরাদ্ বহির্দেশং তং নীতৱান্; তন্নেত্রে নিষ্ঠীৱং দত্ত্ৱা তদ্গাত্রে হস্তাৱর্পযিৎৱা তং পপ্রচ্ছ, কিমপি পশ্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ တသျာန္ဓသျ ကရော် ဂၖဟီတွာ နဂရာဒ် ဗဟိရ္ဒေၑံ တံ နီတဝါန်; တန္နေတြေ နိၐ္ဌီဝံ ဒတ္တွာ တဒ္ဂါတြေ ဟသ္တာဝရ္ပယိတွာ တံ ပပြစ္ဆ, ကိမပိ ပၑျသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:23
12 अन्तरसन्दर्भाः  

mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|


tato yii"su rlokaara.nyaat ta.m nirjanamaaniiya tasya kar.nayo"ngulii rdadau ni.s.thiiva.m dattvaa ca tajjihvaa.m paspar"sa|


sa netre unmiilya jagaada, v.rk.savat manujaan gacchato niriik.se|


tata.h para.m tva.m graama.m maa gaccha graamastha.m kamapi ca kimapyanuktvaa nijag.rha.m yaahiityaadi"sya yii"susta.m nijag.rha.m prahitavaan|


tadaa sahasrasenaapatistasya hasta.m dh.rtvaa nirjanasthaana.m niitvaa p.r.s.thavaan tava ki.m nivedana.m? tat kathaya|


anantara.m "saulo bhuumita utthaaya cak.su.sii unmiilya kamapi na d.r.s.tavaan| tadaa lokaastasya hastau dh.rtvaa damme.saknagaram aanayan|


parame"svaro.aparamapi kathayati te.saa.m puurvvapuru.saa.naa.m misarade"saad aanayanaartha.m yasmin dine.aha.m te.saa.m kara.m dh.rtvaa tai.h saha niyama.m sthiriik.rtavaan taddinasya niyamaanusaare.na nahi yatastai rmama niyame la"nghite.aha.m taan prati cintaa.m naakarava.m|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्