Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 lokanivahe mama k.rpaa jaayate te dinatraya.m mayaa saarddha.m santi te.saa.m bhojya.m kimapi naasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 লোকনিৱহে মম কৃপা জাযতে তে দিনত্ৰযং মযা সাৰ্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 লোকনিৱহে মম কৃপা জাযতে তে দিনত্রযং মযা সার্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 လောကနိဝဟေ မမ ကၖပါ ဇာယတေ တေ ဒိနတြယံ မယာ သာရ္ဒ္ဓံ သန္တိ တေၐာံ ဘောဇျံ ကိမပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:2
23 अन्तरसन्दर्भाः  

tadaanii.m yii"su rbahiraagatya mahaanta.m jananivaha.m niriik.sya te.su kaaru.nika.h man te.saa.m pii.ditajanaan niraamayaan cakaara|


tadaanii.m yii"sustau prati pramanna.h san tayo rnetraa.ni paspar"sa, tenaiva tau suviik.saa ncakraate tatpa"scaat jagmutu"sca|


anya nca manujaan vyaakulaan arak.sakame.saaniva ca tyaktaan niriik.sya te.su kaaru.nika.h san "si.syaan avadat,


tata.h k.rpaalu ryii"su.h karau prasaaryya ta.m spa.s.tvaa kathayaamaasa


kintu sa tamananumatya kathitavaan tva.m nijaatmiiyaanaa.m samiipa.m g.rha nca gaccha prabhustvayi k.rpaa.m k.rtvaa yaani karmmaa.ni k.rtavaan taani taan j naapaya|


tadaa yii"su rnaavo bahirgatya lokaara.nyaanii.m d.r.s.tvaa te.su karu.naa.m k.rtavaan yataste.arak.sakame.saa ivaasan tadaa sa taana naanaaprasa"ngaan upadi.s.tavaan|


te.saa.m madhye.aneke duuraad aagataa.h, abhukte.su te.su mayaa svag.rhamabhiprahite.su te pathi klami.syanti|


bhuutoya.m ta.m naa"sayitu.m bahuvaaraan vahnau jale ca nyak.sipat kintu yadi bhavaana kimapi karttaa.m "saknoti tarhi dayaa.m k.rtvaasmaan upakarotu|


pa"scaat sa utthaaya pitu.h samiipa.m jagaama; tatastasya pitaatiduure ta.m niriik.sya dayaa ncakre, dhaavitvaa tasya ka.n.tha.m g.rhiitvaa ta.m cucumba ca|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


sa caaj naanaa.m bhraantaanaa nca lokaanaa.m du.hkhena du.hkhii bhavitu.m "saknoti, yato heto.h sa svayamapi daurbbalyave.s.tito bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्