Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tata.h para.m phiruu"sina aagatya tena saha vivadamaanaastasya pariik.saartham aakaa"siiyacihna.m dra.s.tu.m yaacitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ পৰং ফিৰূশিন আগত্য তেন সহ ৱিৱদমানাস্তস্য পৰীক্ষাৰ্থম্ আকাশীযচিহ্নং দ্ৰষ্টুং যাচিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ পরং ফিরূশিন আগত্য তেন সহ ৱিৱদমানাস্তস্য পরীক্ষার্থম্ আকাশীযচিহ্নং দ্রষ্টুং যাচিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး ပရံ ဖိရူၑိန အာဂတျ တေန သဟ ဝိဝဒမာနာသ္တသျ ပရီက္ၐာရ္ထမ် အာကာၑီယစိဟ္နံ ဒြၐ္ဋုံ ယာစိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:11
27 अन्तरसन्दर्भाः  

tadaanii.m katipayaa upaadhyaayaa.h phiruu"sina"sca jagadu.h, he guro vaya.m bhavatta.h ki ncana lak.sma did.rk.saama.h|


tadanantara.m phiruu"sinastatsamiipamaagatya paariik.situ.m ta.m papracchu.h, kasmaadapi kaara.naat nare.na svajaayaa parityaajyaa na vaa?


anantara.m mandira.m pravi"syopade"sanasamaye tatsamiipa.m pradhaanayaajakaa.h praaciinalokaa"scaagatya papracchu.h, tvayaa kena saamarthyanaitaani karmmaa.ni kriyante? kena vaa tubhyametaani saamarthyaani dattaani?


anantara.m phiruu"sina.h pragatya yathaa sa.mlaapena tam unmaathe paatayeyustathaa mantrayitvaa


tato yii"suste.saa.m khalataa.m vij naaya kathitavaan, re kapa.tina.h yuya.m kuto maa.m parik.sadhve?


tasminnahani siduukino.arthaat "sma"saanaat notthaasyantiiti vaakya.m ye vadanti, te yii"seाrantikam aagatya papracchu.h,


kintu sa te.saa.m kapa.ta.m j naatvaa jagaada, kuto maa.m pariik.sadhve? eka.m mudraapaada.m samaaniiya maa.m dar"sayata|


tadaa sa karama ncaayibhi.h paapibhi"sca saha khaadati, tad d.r.s.tvaadhyaapakaa.h phiruu"sina"sca tasya "si.syaanuucu.h karama ncaayibhi.h paapibhi"sca sahaaya.m kuto bhu.mkte pivati ca?


tadaa yii"suradhyaapakaanapraak.siid etai.h saha yuuya.m ki.m vivadadhve?


anantaram eko vyavasthaapaka utthaaya ta.m pariik.situ.m papraccha, he upade"saka anantaayu.sa.h praaptaye mayaa ki.m kara.niiya.m?


ta.m pariik.situ.m kecid aakaa"siiyam eka.m cihna.m dar"sayitu.m ta.m praarthayaa ncakrire|


tadaa yii"surakathayad aa"scaryya.m karmma citra.m cihna.m ca na d.r.s.taa yuuya.m na pratye.syatha|


tadaa te vyaaharan bhavataa ki.m lak.sa.na.m dar"sita.m yadd.r.s.tvaa bhavati vi"svasi.syaama.h? tvayaa ki.m karmma k.rta.m?


adhipatiinaa.m phiruu"sinaa nca kopi ki.m tasmin vya"svasiit?


te tamapavaditu.m pariik.saabhipraaye.na vaakyamidam ap.rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|


tata.h pitarokathayat yuvaa.m katha.m parame"svarasyaatmaana.m pariik.situm ekamantra.naavabhavataa.m? pa"sya ye tava pati.m "sma"saane sthaapitavantaste dvaarasya samiipe samupati.s.thanti tvaamapi bahirne.syanti|


te.saa.m kecid yadvat khrii.s.ta.m pariik.sitavantastasmaad bhuja"ngai rna.s.taa"sca tadvad asmaabhi.h khrii.s.to na pariik.sitavya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्