Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 anya ncaakathayat yuuya.m svaparamparaagatavaakyasya rak.saartha.m spa.s.taruupe.na ii"svaraaj naa.m lopayatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অন্যঞ্চাকথযৎ যূযং স্ৱপৰম্পৰাগতৱাক্যস্য ৰক্ষাৰ্থং স্পষ্টৰূপেণ ঈশ্ৱৰাজ্ঞাং লোপযথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অন্যঞ্চাকথযৎ যূযং স্ৱপরম্পরাগতৱাক্যস্য রক্ষার্থং স্পষ্টরূপেণ ঈশ্ৱরাজ্ঞাং লোপযথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနျဉ္စာကထယတ် ယူယံ သွပရမ္ပရာဂတဝါကျသျ ရက္ၐာရ္ထံ သ္ပၐ္ဋရူပေဏ ဤၑွရာဇ္ဉာံ လောပယထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:9
16 अन्तरसन्दर्भाः  

ittha.m svapracaaritaparamparaagatavaakyena yuuyam ii"svaraaj naa.m mudhaa vidhadvve, iid.r"saanyanyaanyanekaani karmmaa.ni kurudhve|


yata.h phiruu"sina.h sarvvayihuudiiyaa"sca praacaa.m paramparaagatavaakya.m sammanya pratalena hastaan aprak.saalya na bhu njate|


te phiruu"sino.adhyaapakaa"sca yii"su.m papracchu.h, tava "si.syaa.h praacaa.m paramparaagatavaakyaanusaare.na naacaranto.aprak.saalitakarai.h kuto bhuja.mte?


tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|


asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|


apara nca puurvvapuru.saparamparaagate.su vaakye.svanyaapek.saatiivaasakta.h san aha.m yihuudidharmmate mama samavayaskaan bahuun svajaatiiyaan atya"sayi|


ahamii"svarasyaanugraha.m naavajaanaami yasmaad vyavasthayaa yadi pu.nya.m bhavati tarhi khrii.s.to nirarthakamamriyata|


ya"sca jano vipak.sataa.m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna.msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek.syati ca tena vinaa"sapaatre.na paapapuru.se.nodetavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्