मार्क 7:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 te phiruu"sino.adhyaapakaa"sca yii"su.m papracchu.h, tava "si.syaa.h praacaa.m paramparaagatavaakyaanusaare.na naacaranto.aprak.saalitakarai.h kuto bhuja.mte? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 তে ফিৰূশিনোঽধ্যাপকাশ্চ যীশুং পপ্ৰচ্ছুঃ, তৱ শিষ্যাঃ প্ৰাচাং পৰম্পৰাগতৱাক্যানুসাৰেণ নাচৰন্তোঽপ্ৰক্ষালিতকৰৈঃ কুতো ভুজংতে? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 তে ফিরূশিনোঽধ্যাপকাশ্চ যীশুং পপ্রচ্ছুঃ, তৱ শিষ্যাঃ প্রাচাং পরম্পরাগতৱাক্যানুসারেণ নাচরন্তোঽপ্রক্ষালিতকরৈঃ কুতো ভুজংতে? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တေ ဖိရူၑိနော'ဓျာပကာၑ္စ ယီၑုံ ပပြစ္ဆုး, တဝ ၑိၐျား ပြာစာံ ပရမ္ပရာဂတဝါကျာနုသာရေဏ နာစရန္တော'ပြက္ၐာလိတကရဲး ကုတော ဘုဇံတေ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE? अध्यायं द्रष्टव्यम् |
ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|