Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 anantara.m svarga.m niriik.sya diirgha.m ni"svasya tamavadat itaphata.h arthaan mukto bhuuyaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অনন্তৰং স্ৱৰ্গং নিৰীক্ষ্য দীৰ্ঘং নিশ্ৱস্য তমৱদৎ ইতফতঃ অৰ্থান্ মুক্তো ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অনন্তরং স্ৱর্গং নিরীক্ষ্য দীর্ঘং নিশ্ৱস্য তমৱদৎ ইতফতঃ অর্থান্ মুক্তো ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အနန္တရံ သွရ္ဂံ နိရီက္ၐျ ဒီရ္ဃံ နိၑွသျ တမဝဒတ် ဣတဖတး အရ္ထာန် မုက္တော ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn muktO bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:34
21 अन्तरसन्दर्भाः  

tata.h k.rpaalu ryii"su.h karau prasaaryya ta.m spa.s.tvaa kathayaamaasa


tatast.rtiiyaprahare yii"suruccairavadat elii elii laamaa "sivaktanii arthaad "he madii"sa madii"sa tva.m paryyatyaak.sii.h kuto hi maa.m?"


atha sa tasyaa.h kanyaayaa hastau dh.rtvaa taa.m babhaa.se .taaliithaa kuumii, arthato he kanye tvamutti.s.tha ityaaj naapayaami|


atha sa taan pa ncapuupaan matsyadvaya nca dh.rtvaa svarga.m pa"syan ii"svaragu.naan anvakiirttayat taan puupaan bha.mktvaa lokebhya.h parive.sayitu.m "si.syebhyo dattavaan dvaa matsyau ca vibhajya sarvvebhyo dattavaan|


tatastatk.sa.na.m tasya kar.nau muktau jihvaayaa"sca jaa.dyaapagamaat sa suspa.s.tavaakyamakathayat|


tadaa so.antardiirgha.m ni"svasyaakathayat, ete vidyamaananaraa.h kuta"scinha.m m.rgayante? yu.smaanaha.m yathaartha.m braviimi lokaanetaan kimapi cihna.m na dar"sayi.syate|


tadaa yii"suruvaaca, d.r.s.ti"sakti.m g.rhaa.na tava pratyayastvaa.m svastha.m k.rtavaan|


pa"scaat tatpuraantikametya tadavalokya saa"srupaata.m jagaada,


tadaa sa uvaaca he yuvamanu.sya tvamutti.s.tha, tvaamaham aaj naapayaami|


yii"sustaa.m tasyaa.h sa"ngino yihuudiiyaa.m"sca rudato vilokya "sokaartta.h san diirgha.m ni"svasya kathitavaan ta.m kutraasthaapayata?


tato yii"su.h punarantardiirgha.m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka.m gahvara.m tanmukhe paa.saa.na eka aasiit|


tadaa m.rtasya "sma"saanaat paa.saa.no.apasaarite yii"suruurdvva.m pa"syan akathayat, he pita rmama nevesanam a"s.r.no.h kaara.naadasmaat tvaa.m dhanya.m vadaami|


imaa.m kathaa.m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|


tata.h para.m yii"suretaa.h kathaa.h kathayitvaa svarga.m vilokyaitat praarthayat, he pita.h samaya upasthitavaan; yathaa tava putrastava mahimaana.m prakaa"sayati tadartha.m tva.m nijaputrasya mahimaana.m prakaa"saya|


he aineya yii"sukhrii.s.tastvaa.m svastham akaar.siit, tvamutthaaya sva"sayyaa.m nik.sipa, ityuktamaatre sa udati.s.that|


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्