Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 etaani sarvvaa.ni duritaanyantaraadetya naramamedhya.m kurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 এতানি সৰ্ৱ্ৱাণি দুৰিতান্যন্তৰাদেত্য নৰমমেধ্যং কুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 এতানি সর্ৱ্ৱাণি দুরিতান্যন্তরাদেত্য নরমমেধ্যং কুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဧတာနိ သရွွာဏိ ဒုရိတာနျန္တရာဒေတျ နရမမေဓျံ ကုရွွန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 EtAni sarvvANi duritAnyantarAdEtya naramamEdhyaM kurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:23
8 अन्तरसन्दर्भाः  

baahyaadantara.m pravi"sya naramamedhya.m karttaa.m "saknoti iid.r"sa.m kimapi vastu naasti, varam antaraad bahirgata.m yadvastu tanmanujam amedhya.m karoti|


tasmaat sa taan jagaada yuuyamapi kimetaad.rgabodhaa.h? kimapi dravya.m baahyaadantara.m pravi"sya naramamedhya.m karttaa.m na "saknoti kathaamimaa.m ki.m na budhyadhve?


aparamapyavaadiid yannaraannireti tadeva naramamedhya.m karoti|


naravadha"scauryya.m lobho du.s.tataa prava ncanaa kaamukataa kud.r.s.tirii"svaranindaa garvvastama ityaadiini nirgacchanti|


atha sa utthaaya tatsthaanaat sorasiidonpuraprade"sa.m jagaama tatra kimapi nive"sana.m pravi"sya sarvvairaj naata.h sthaatu.m mati ncakre kintu gupta.h sthaatu.m na "sa"saaka|


ii"svarasya mandira.m yena vinaa"syate so.apii"svare.na vinaa"sayi.syate yata ii"svarasya mandira.m pavitrameva yuuya.m tu tanmandiram aadhve|


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


tathaiveme svapnaacaari.no.api sva"sariiraa.ni kala"nkayanti raajaadhiinataa.m na sviikurvvantyuccapadasthaan nindanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्