Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 apara nca te.saamapratyayaat sa vismita.h kiyataa.m rogi.naa.m vapu.h.su hastam arpayitvaa kevala.m te.saamaarogyakara.naad anyat kimapi citrakaaryya.m karttaa.m na "sakta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰঞ্চ তেষামপ্ৰত্যযাৎ স ৱিস্মিতঃ কিযতাং ৰোগিণাং ৱপুঃষু হস্তম্ অৰ্পযিৎৱা কেৱলং তেষামাৰোগ্যকৰণাদ্ অন্যৎ কিমপি চিত্ৰকাৰ্য্যং কৰ্ত্তাং ন শক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরঞ্চ তেষামপ্রত্যযাৎ স ৱিস্মিতঃ কিযতাং রোগিণাং ৱপুঃষু হস্তম্ অর্পযিৎৱা কেৱলং তেষামারোগ্যকরণাদ্ অন্যৎ কিমপি চিত্রকার্য্যং কর্ত্তাং ন শক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရဉ္စ တေၐာမပြတျယာတ် သ ဝိသ္မိတး ကိယတာံ ရောဂိဏာံ ဝပုးၐု ဟသ္တမ် အရ္ပယိတွာ ကေဝလံ တေၐာမာရောဂျကရဏာဒ် အနျတ် ကိမပိ စိတြကာရျျံ ကရ္တ္တာံ န ၑက္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparanjca tESAmapratyayAt sa vismitaH kiyatAM rOgiNAM vapuHSu hastam arpayitvA kEvalaM tESAmArOgyakaraNAd anyat kimapi citrakAryyaM karttAM na zaktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:5
8 अन्तरसन्दर्भाः  

te.saamavi"svaasaheto.h sa tatra sthaane bahvaa"scaryyakarmmaa.ni na k.rtavaan|


mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|


tadaa yii"sustamavadat yadi pratyetu.m "sakno.si tarhi pratyayine janaaya sarvva.m saadhyam|


tadaa tasya publiyasya pitaa jvaraatisaare.na pii.dyamaana.h san "sayyaayaam aasiit; tata.h paulastasya samiipa.m gatvaa praarthanaa.m k.rtvaa tasya gaatre hasta.m samarpya ta.m svastha.m k.rtavaan|


yato .asmaaka.m samiipe yadvat tadvat te.saa.m samiipe.api susa.mvaada.h pracaarito .abhavat kintu tai.h "sruta.m vaakya.m taan prati ni.sphalam abhavat, yataste "srotaaro vi"svaasena saarddha.m tannaami"srayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्