Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 atha sammukhavaatavahanaat "si.syaa naava.m vaahayitvaa pari"sraantaa iti j naatvaa sa ni"saacaturthayaame sindhuupari padbhyaa.m vrajan te.saa.m samiipametya te.saamagre yaatum udyata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 অথ সম্মুখৱাতৱহনাৎ শিষ্যা নাৱং ৱাহযিৎৱা পৰিশ্ৰান্তা ইতি জ্ঞাৎৱা স নিশাচতুৰ্থযামে সিন্ধূপৰি পদ্ভ্যাং ৱ্ৰজন্ তেষাং সমীপমেত্য তেষামগ্ৰে যাতুম্ উদ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 অথ সম্মুখৱাতৱহনাৎ শিষ্যা নাৱং ৱাহযিৎৱা পরিশ্রান্তা ইতি জ্ঞাৎৱা স নিশাচতুর্থযামে সিন্ধূপরি পদ্ভ্যাং ৱ্রজন্ তেষাং সমীপমেত্য তেষামগ্রে যাতুম্ উদ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 အထ သမ္မုခဝါတဝဟနာတ် ၑိၐျာ နာဝံ ဝါဟယိတွာ ပရိၑြာန္တာ ဣတိ ဇ္ဉာတွာ သ နိၑာစတုရ္ထယာမေ သိန္ဓူပရိ ပဒ္ဘျာံ ဝြဇန် တေၐာံ သမီပမေတျ တေၐာမဂြေ ယာတုမ် ဥဒျတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:48
16 अन्तरसन्दर्भाः  

kintu tadaanii.m sammukhavaatatvaat saritpate rmadhye tara"ngaistara.nirdolaayamaanaabhavat|


kutra yaame stena aagami.syatiiti ced g.rhastho j naatum a"sak.syat, tarhi jaagaritvaa ta.m sandhi.m karttitum avaarayi.syat tad jaaniita|


g.rhapati.h saaya.mkaale ni"siithe vaa t.rtiiyayaame vaa praata.hkaale vaa kadaagami.syati tad yuuya.m na jaaniitha;


tata.h sandhyaayaa.m satyaa.m nau.h sindhumadhya upasthitaa kintu sa ekaakii sthale sthita.h|


kintu "si.syaa.h sindhuupari ta.m vrajanta.m d.r.s.tvaa bhuutamanumaaya ruruvu.h,


yadi dvitiiye t.rtiiye vaa prahare samaagatya tathaiva pa"syati, tarhi taeva daasaa dhanyaa.h|


atha gamyagraamaabhyar.na.m praapya tenaagre gamanalak.sa.ne dar"site


te.saa.m jani.h "so.nitaanna "saariirikaabhilaa.saanna maanavaanaamicchaato na kintvii"svaraadabhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्