Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 aparamapyukta.m tena yuuya.m yasyaa.m puryyaa.m yasya nive"sana.m pravek.syatha taa.m purii.m yaavanna tyak.syatha taavat tannive"sane sthaasyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरमप्युक्तं तेन यूयं यस्यां पुर्य्यां यस्य निवेशनं प्रवेक्ष्यथ तां पुरीं यावन्न त्यक्ष्यथ तावत् तन्निवेशने स्थास्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰমপ্যুক্তং তেন যূযং যস্যাং পুৰ্য্যাং যস্য নিৱেশনং প্ৰৱেক্ষ্যথ তাং পুৰীং যাৱন্ন ত্যক্ষ্যথ তাৱৎ তন্নিৱেশনে স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরমপ্যুক্তং তেন যূযং যস্যাং পুর্য্যাং যস্য নিৱেশনং প্রৱেক্ষ্যথ তাং পুরীং যাৱন্ন ত্যক্ষ্যথ তাৱৎ তন্নিৱেশনে স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရမပျုက္တံ တေန ယူယံ ယသျာံ ပုရျျာံ ယသျ နိဝေၑနံ ပြဝေက္ၐျထ တာံ ပုရီံ ယာဝန္န တျက္ၐျထ တာဝတ် တန္နိဝေၑနေ သ္ထာသျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparamapyuktaM tEna yUyaM yasyAM puryyAM yasya nivEzanaM pravEkSyatha tAM purIM yAvanna tyakSyatha tAvat tannivEzanE sthAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:10
7 अन्तरसन्दर्भाः  

tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


maargayaatraayai paade.suupaanahau dattvaa dve uttariiye maa paridhadvva.m|


yuuya nca yannive"sana.m pravi"satha nagaratyaagaparyyanata.m tannive"sane ti.s.thata|


ata.h saa yo.sit saparivaaraa majjitaa satii vinaya.m k.rtvaa kathitavatii, yu.smaaka.m vicaaraad yadi prabhau vi"svaasinii jaataaha.m tarhi mama g.rham aagatya ti.s.thata| ittha.m saa yatnenaasmaan asthaapayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्