Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tadaanii.m yii"sustaa.m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva.m k.seme.na vraja svarogaanmuktaa ca ti.s.tha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্ৰতীতিস্ত্ৱাম্ অৰোগামকৰোৎ ৎৱং ক্ষেমেণ ৱ্ৰজ স্ৱৰোগান্মুক্তা চ তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্রতীতিস্ত্ৱাম্ অরোগামকরোৎ ৎৱং ক্ষেমেণ ৱ্রজ স্ৱরোগান্মুক্তা চ তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါနီံ ယီၑုသ္တာံ ဂဒိတဝါန်, ဟေ ကနျေ တဝ ပြတီတိသ္တွာမ် အရောဂါမကရောတ် တွံ က္ၐေမေဏ ဝြဇ သွရောဂါန္မုက္တာ စ တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:34
19 अन्तरसन्दर्भाः  

tata.h katipayaa janaa eka.m pak.saaghaatina.m sva.t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste.saa.m pratiiti.m vij naaya ta.m pak.saaghaatina.m jagaada, he putra, susthiro bhava, tava kalu.sasya mar.sa.na.m jaatam|


tato yii"survadana.m paraavarttya taa.m jagaada, he kanye, tva.m susthiraa bhava, tava vi"svaasastvaa.m svasthaamakaar.siit| etadvaakye gaditaeva saa yo.sit svasthaabhuut|


tato yii"sustamuvaaca yaahi tava vi"svaasastvaa.m svasthamakaar.siit, tasmaat tatk.sa.na.m sa d.r.s.ti.m praapya pathaa yii"so.h pa"scaad yayau|


yato.anekamanu.syaa.naamaarogyakara.naad vyaadhigrastaa.h sarvve ta.m spra.s.tu.m paraspara.m balena yatnavanta.h|


tenaiva tatk.sa.na.m tasyaa raktasrota.h "su.ska.m svaya.m tasmaad rogaanmuktaa ityapi dehe.anubhuutaa|


tata.h saa strii bhiitaa kampitaa ca satii svasyaa rukpratikriyaa jaateti j naatvaagatya tatsammukhe patitvaa sarvvav.rttaanta.m satya.m tasmai kathayaamaasa|


tadaa sa tamuvaaca, tvamutthaaya yaahi vi"svaasaste tvaa.m svastha.m k.rtavaan|


tadaa yii"suruvaaca, d.r.s.ti"sakti.m g.rhaa.na tava pratyayastvaa.m svastha.m k.rtavaan|


kintu sa taa.m naarii.m jagaada, tava vi"svaasastvaa.m paryyatraasta tva.m k.seme.na vraja|


tata.h sa taa.m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa.m svasthaam akaar.siit tva.m k.seme.na yaahi|


etasmin samaye paulastamprati d.r.s.ti.m k.rtvaa tasya svaasthye vi"svaasa.m viditvaa proccai.h kathitavaan


ittha.m tau tatra tai.h saaka.m katipayadinaani yaapayitvaa pa"scaat preritaanaa.m samiipe pratyaagamanaartha.m te.saa.m sannidhe.h kalyaa.nena vis.r.s.taavabhavataa.m|


tata.h kaaraarak.saka.h paulaaya taa.m vaarttaa.m kathitavaan yuvaa.m tyaajayitu.m "saasakaa lokaana pre.sitavanta idaanii.m yuvaa.m bahi rbhuutvaa ku"salena prati.s.thetaa.m|


yuuya.m saku"sala.m gatvo.s.nagaatraa bhavata t.rpyata ceti tarhyetena ki.m phala.m?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्