Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha.m prati mukha.m vyaav.rtya p.r.s.tavaan kena madvastra.m sp.r.s.ta.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अथ स्वस्मात् शक्ति र्निर्गता यीशुरेतन्मनसा ज्ञात्वा लोकनिवहं प्रति मुखं व्यावृत्य पृष्टवान् केन मद्वस्त्रं स्पृष्टं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অথ স্ৱস্মাৎ শক্তি ৰ্নিৰ্গতা যীশুৰেতন্মনসা জ্ঞাৎৱা লোকনিৱহং প্ৰতি মুখং ৱ্যাৱৃত্য পৃষ্টৱান্ কেন মদ্ৱস্ত্ৰং স্পৃষ্টং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অথ স্ৱস্মাৎ শক্তি র্নির্গতা যীশুরেতন্মনসা জ্ঞাৎৱা লোকনিৱহং প্রতি মুখং ৱ্যাৱৃত্য পৃষ্টৱান্ কেন মদ্ৱস্ত্রং স্পৃষ্টং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အထ သွသ္မာတ် ၑက္တိ ရ္နိရ္ဂတာ ယီၑုရေတန္မနသာ ဇ္ဉာတွာ လောကနိဝဟံ ပြတိ မုခံ ဝျာဝၖတျ ပၖၐ္ဋဝါန် ကေန မဒွသ္တြံ သ္ပၖၐ္ဋံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 atha svasmAt zakti rnirgatA yIzurEtanmanasA jnjAtvA lOkanivahaM prati mukhaM vyAvRtya pRSTavAn kEna madvastraM spRSTaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:30
5 अन्तरसन्दर्भाः  

tatastasya "si.syaa uucu.h bhavato vapu.si lokaa.h sa.mghar.santi tad d.r.s.tvaa kena madvastra.m sp.r.s.tamiti kuta.h kathayati?


apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo.h sarvvanagarebhyo yiruu"saalama"sca kiyanta.h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su.h, tasmin kaale lokaanaamaarogyakaara.naat prabho.h prabhaava.h pracakaa"se|


sarvve.saa.m svaasthyakara.naprabhaavasya prakaa"sitatvaat sarvve lokaa etya ta.m spra.s.tu.m yetire|


yii"su.h kathayaamaasa, kenaapyaha.m sp.r.s.to, yato matta.h "sakti rnirgateti mayaa ni"scitamaj naayi|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्