Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 মম কন্যা মৃতপ্ৰাযাভূদ্ অতো ভৱানেত্য তদাৰোগ্যায তস্যা গাত্ৰে হস্তম্ অৰ্পযতু তেনৈৱ সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 মম কন্যা মৃতপ্রাযাভূদ্ অতো ভৱানেত্য তদারোগ্যায তস্যা গাত্রে হস্তম্ অর্পযতু তেনৈৱ সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 မမ ကနျာ မၖတပြာယာဘူဒ် အတော ဘဝါနေတျ တဒါရောဂျာယ တသျာ ဂါတြေ ဟသ္တမ် အရ္ပယတု တေနဲဝ သာ ဇီဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:23
26 अन्तरसन्दर्भाः  

tato yii"su.h kara.m prasaaryya tasyaa"nga.m sp.r"san vyaajahaara, sammanye.aha.m tva.m niraamayo bhava; tena sa tatk.sa.naat ku.s.thenaamoci|


apara.m tai.h sarpe.su dh.rte.su praa.nanaa"sakavastuni piite ca te.saa.m kaapi k.sati rna bhavi.syati; rogi.naa.m gaatre.su karaarpite te.arogaa bhavi.syanti ca|


tadaa yii"sustena saha calita.h kintu tatpa"scaad bahulokaa"scalitvaa taadgaatre patitaa.h|


evamanekaan bhuutaa.m"sca tyaajitavantastathaa tailena marddayitvaa bahuun janaanarogaanakaar.su.h|


tadaa lokaireka.m badhira.m kadvada nca nara.m tannika.tamaaniiya tasya gaatre hastamarpayitu.m vinaya.h k.rta.h|


tadaa tasyaandhasya karau g.rhiitvaa nagaraad bahirde"sa.m ta.m niitavaan; tannetre ni.s.thiiva.m dattvaa tadgaatre hastaavarpayitvaa ta.m papraccha, kimapi pa"syasi?


tata.h para.m tasyaa gaatre hastaarpa.namaatraat saa .rjurbhuutve"svarasya dhanyavaada.m karttumaarebhe|


tadanantara.m sa bhajanagehaad bahiraagatya "simono nive"sana.m pravive"sa tadaa tasya "sva"sruurjvare.naatyanta.m pii.ditaasiit "si.syaastadartha.m tasmin vinaya.m cakru.h|


atha suuryyaastakaale sve.saa.m ye ye janaa naanaarogai.h pii.ditaa aasan lokaastaan yii"so.h samiipam aaninyu.h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|


te.su tannagarasya dvaarasannidhi.m praapte.su kiyanto lokaa eka.m m.rtamanuja.m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha.m tannagariiyaa bahavo lokaa aasan|


apara nca he prabho bhavaan yasmin priiyate sa eva pii.ditostiiti kathaa.m kathayitvaa tasya bhaginyau pre.sitavatyau|


tadaa tasya publiyasya pitaa jvaraatisaare.na pii.dyamaana.h san "sayyaayaam aasiit; tata.h paulastasya samiipa.m gatvaa praarthanaa.m k.rtvaa tasya gaatre hasta.m samarpya ta.m svastha.m k.rtavaan|


preritaanaa.m samak.sam aanayan, tataste praarthanaa.m k.rtvaa te.saa.m "sira.hsu hastaan aarpayan|


kintu preritaabhyaa.m te.saa.m gaatre.su kare.svarpite.su satsu te pavitram aatmaanam praapnuvan|


pa"sya sa praarthayate, tathaa ananiyanaamaka eko janastasya samiipam aagatya tasya gaatre hastaarpa.na.m k.rtvaa d.r.s.ti.m dadaatiittha.m svapne d.r.s.tavaan|


tato .ananiyo gatvaa g.rha.m pravi"sya tasya gaatre hastaarpra.na.m k.rtvaa kathitavaan, he bhraata.h "saula tva.m yathaa d.r.s.ti.m praapno.si pavitre.naatmanaa paripuur.no bhavasi ca, tadartha.m tavaagamanakaale ya.h prabhuyii"sustubhya.m dar"sanam adadaat sa maa.m pre.sitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्