Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tasmaad varaahapaalakaa.h palaayamaanaa.h pure graame ca tadvaartta.m kathayaa ncakru.h| tadaa lokaa gha.tita.m tatkaaryya.m dra.s.tu.m bahirjagmu.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাদ্ ৱৰাহপালকাঃ পলাযমানাঃ পুৰে গ্ৰামে চ তদ্ৱাৰ্ত্তং কথযাঞ্চক্ৰুঃ| তদা লোকা ঘটিতং তৎকাৰ্য্যং দ্ৰষ্টুং বহিৰ্জগ্মুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাদ্ ৱরাহপালকাঃ পলাযমানাঃ পুরে গ্রামে চ তদ্ৱার্ত্তং কথযাঞ্চক্রুঃ| তদা লোকা ঘটিতং তৎকার্য্যং দ্রষ্টুং বহির্জগ্মুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာဒ် ဝရာဟပါလကား ပလာယမာနား ပုရေ ဂြာမေ စ တဒွါရ္တ္တံ ကထယာဉ္စကြုး၊ တဒါ လောကာ ဃဋိတံ တတ္ကာရျျံ ဒြၐ္ဋုံ ဗဟိရ္ဇဂ္မုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAd varAhapAlakAH palAyamAnAH purE grAmE ca tadvArttaM kathayAnjcakruH| tadA lOkA ghaTitaM tatkAryyaM draSTuM bahirjagmuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:14
5 अन्तरसन्दर्भाः  

anya nca saarameyebhya.h pavitravastuuni maa vitarata, varaahaa.naa.m samak.sa nca muktaa maa nik.sipata; nik.sepa.naat te taa.h sarvvaa.h padai rdalayi.syanti, paraav.rtya yu.smaanapi vidaarayi.syanti|


tato varaaharak.sakaa.h palaayamaanaa madhyenagara.m tau bhuutagrastau prati yadyad agha.tata, taa.h sarvvavaarttaa avadan|


yii"sunaanuj naataaste.apavitrabhuutaa bahirniryaaya varaahavraja.m praavi"san tata.h sarvve varaahaa vastutastu praayodvisahasrasa.m"nkhyakaa.h ka.takena mahaajavaad dhaavanta.h sindhau praa.naan jahu.h|


yii"so.h sannidhi.m gatvaa ta.m bhuutagrastam arthaad baahiniibhuutagrasta.m nara.m savastra.m sacetana.m samupavi.s.ta nca d.rृ.s.tvaa bibhyu.h|


tad d.r.s.tvaa "suukararak.sakaa.h palaayamaanaa nagara.m graama nca gatvaa tatsarvvav.rttaanta.m kathayaamaasu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्