मार्क 5:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 yii"sunaanuj naataaste.apavitrabhuutaa bahirniryaaya varaahavraja.m praavi"san tata.h sarvve varaahaa vastutastu praayodvisahasrasa.m"nkhyakaa.h ka.takena mahaajavaad dhaavanta.h sindhau praa.naan jahu.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari13 यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 যীশুনানুজ্ঞাতাস্তেঽপৱিত্ৰভূতা বহিৰ্নিৰ্যায ৱৰাহৱ্ৰজং প্ৰাৱিশন্ ততঃ সৰ্ৱ্ৱে ৱৰাহা ৱস্তুতস্তু প্ৰাযোদ্ৱিসহস্ৰসংঙ্খ্যকাঃ কটকেন মহাজৱাদ্ ধাৱন্তঃ সিন্ধৌ প্ৰাণান্ জহুঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 যীশুনানুজ্ঞাতাস্তেঽপৱিত্রভূতা বহির্নির্যায ৱরাহৱ্রজং প্রাৱিশন্ ততঃ সর্ৱ্ৱে ৱরাহা ৱস্তুতস্তু প্রাযোদ্ৱিসহস্রসংঙ্খ্যকাঃ কটকেন মহাজৱাদ্ ধাৱন্তঃ সিন্ধৌ প্রাণান্ জহুঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 ယီၑုနာနုဇ္ဉာတာသ္တေ'ပဝိတြဘူတာ ဗဟိရ္နိရျာယ ဝရာဟဝြဇံ ပြာဝိၑန် တတး သရွွေ ဝရာဟာ ဝသ္တုတသ္တု ပြာယောဒွိသဟသြသံင်္ချကား ကဋကေန မဟာဇဝါဒ် ဓာဝန္တး သိန္ဓော် ပြာဏာန် ဇဟုး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script13 yIzunAnujnjAtAstE'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvvE varAhA vastutastu prAyOdvisahasrasaMgkhyakAH kaTakEna mahAjavAd dhAvantaH sindhau prANAn jahuH| अध्यायं द्रष्टव्यम् |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|