Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 atha sa taanavadat yasya "srotu.m kar.nau sta.h sa "s.r.notu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অথ স তানৱদৎ যস্য শ্ৰোতুং কৰ্ণৌ স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অথ স তানৱদৎ যস্য শ্রোতুং কর্ণৌ স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အထ သ တာနဝဒတ် ယသျ ၑြောတုံ ကရ္ဏော် သ္တး သ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atha sa tAnavadat yasya zrOtuM karNau staH sa zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:9
15 अन्तरसन्दर्भाः  

tato yii"su rlokaan aahuuya proktavaan, yuuya.m "srutvaa budhyadhba.m|


tadanantara.m nirjanasamaye tatsa"ngino dvaada"sa"si.syaa"sca ta.m tadd.r.s.taantavaakyasyaartha.m papracchu.h|


avadhaana.m kuruta, eko biijavaptaa biijaani vaptu.m gata.h;


tathaa kiyanti biijaanyuttamabhuumau patitaani taani sa.mv.rdvya phalaanyutpaaditaani kiyanti biijaani tri.m"sadgu.naani kiyanti .sa.s.tigu.naani kiyanti "satagu.naani phalaani phalitavanti|


ato yuuya.m kena prakaare.na "s.r.nutha tatra saavadhaanaa bhavata, yasya samiipe barddhate tasmai punardaasyate kintu yasyaa"sraye na barddhate tasya yadyadasti tadapi tasmaat ne.syate|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jayati sa dvitiiyam.rtyunaa na hi.msi.syate|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanam aatmana.h kathaa.m "s.r.notu|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्