Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 kiyanti biijaani ka.n.takivanamadhye patitaani tata.h ka.n.takaani sa.mv.rdvya taani jagrasustaani na ca phalitaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্ৰসুস্তানি ন চ ফলিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্রসুস্তানি ন চ ফলিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိယန္တိ ဗီဇာနိ ကဏ္ဋကိဝနမဓျေ ပတိတာနိ တတး ကဏ္ဋကာနိ သံဝၖဒွျ တာနိ ဇဂြသုသ္တာနိ န စ ဖလိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kiyanti bIjAni kaNTakivanamadhyE patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:7
14 अन्तरसन्दर्भाः  

apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


apara.m katipayabiije.su ka.n.takaanaa.m madhye patite.su ka.n.takaanyedhitvaa taani jagrasu.h|


apara nca katipayabiijaani urvvaraayaa.m patitaani; te.saa.m madhye kaanicit "satagu.naani kaanicit .sa.s.tigu.naani kaanicit tri.m"sagu.m.naani phalaani phalitavanti|


kintuudite suuryye dagdhaani tathaa muulaano naadhogatatvaat "su.skaa.ni ca|


tathaa kiyanti biijaanyuttamabhuumau patitaani taani sa.mv.rdvya phalaanyutpaaditaani kiyanti biijaani tri.m"sadgu.naani kiyanti .sa.s.tigu.naani kiyanti "satagu.naani phalaani phalitavanti|


anantara.m sa lokaanavadat lobhe saavadhaanaa.h satarkaa"sca ti.s.thata, yato bahusampattipraaptyaa manu.syasyaayu rna bhavati|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|


katipayaani biijaani ka.n.takivanamadhye patitaani tata.h ka.n.takivanaani sa.mv.rddhya taani jagrasu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्