Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 vapanakaale kiyanti biijaani maargapaa"sve patitaani, tata aakaa"siiyapak.si.na etya taani cakhaadu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱপনকালে কিযন্তি বীজানি মাৰ্গপাশ্ৱে পতিতানি, তত আকাশীযপক্ষিণ এত্য তানি চখাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱপনকালে কিযন্তি বীজানি মার্গপাশ্ৱে পতিতানি, তত আকাশীযপক্ষিণ এত্য তানি চখাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝပနကာလေ ကိယန္တိ ဗီဇာနိ မာရ္ဂပါၑွေ ပတိတာနိ, တတ အာကာၑီယပက္ၐိဏ ဧတျ တာနိ စခါဒုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tata AkAzIyapakSiNa Etya tAni cakhAduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:4
8 अन्तरसन्दर्भाः  

maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


tasya vapanakaale katipayabiije.su maargapaar"sve patite.su vihagaastaani bhak.sitavanta.h|


tatra ye ye lokaa vaakya.m "s.r.nvanti, kintu "srutamaatraat "saitaan "siighramaagatya te.saa.m mana.hsuuptaani taani vaakyaruupaa.ni biijaanyapanayati taeva uptabiijamaargapaar"svesvaruupaa.h|


avadhaana.m kuruta, eko biijavaptaa biijaani vaptu.m gata.h;


kiyanti biijaani svalpam.rttikaavatpaa.saa.nabhuumau patitaani taani m.rdolpatvaat "siighrama"nkuritaani;


ye kathaamaatra.m "s.r.nvanti kintu pa"scaad vi"svasya yathaa paritraa.na.m na praapnuvanti tadaa"sayena "saitaanetya h.rdayaat.r taa.m kathaam apaharati ta eva maargapaar"svasthabhuumisvaruupaa.h|


tato vapanakaale katipayaani biijaani maargapaar"sve petu.h, tatastaani padatalai rdalitaani pak.sibhi rbhak.sitaani ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्