Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 taddinasya sandhyaayaa.m sa tebhyo.akathayad aagacchata vaya.m paara.m yaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদ্দিনস্য সন্ধ্যাযাং স তেভ্যোঽকথযদ্ আগচ্ছত ৱযং পাৰং যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদ্দিনস্য সন্ধ্যাযাং স তেভ্যোঽকথযদ্ আগচ্ছত ৱযং পারং যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒ္ဒိနသျ သန္ဓျာယာံ သ တေဘျော'ကထယဒ် အာဂစ္ဆတ ဝယံ ပါရံ ယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 taddinasya sandhyAyAM sa tEbhyO'kathayad Agacchata vayaM pAraM yAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:35
11 अन्तरसन्दर्भाः  

tadanantara.m yii"su rlokaanaa.m visarjanakaale "si.syaan tara.nimaaro.dhu.m svaagre paara.m yaatu nca gaa.dhamaadi.s.tavaan|


anantara.m yii"su"scaturdik.su jananivaha.m vilokya ta.tinyaa.h paara.m yaatu.m "si.syaan aadide"sa|


anantara.m yii"sau naavaa punaranyapaara uttiir.ne sindhuta.te ca ti.s.thati sati tatsamiipe bahulokaanaa.m samaagamo.abhuut|


atha sa lokaan vis.rjanneva naavamaaro.dhu.m svasmaadagre paare baitsaidaapura.m yaatu nca "s.syiाn vaa.dhamaadi.s.tavaan|


anantara.m ekadaa yii"su.h "si.syai.h saarddha.m naavamaaruhya jagaada, aayaata vaya.m hradasya paara.m yaama.h, tataste jagmu.h|


sa taan babhaa.se yu.smaaka.m vi"svaasa.h ka? tasmaatte bhiitaa vismitaa"sca paraspara.m jagadu.h, aho kiid.rgaya.m manuja.h pavana.m paaniiya ncaadi"sati tadubhaya.m tadaade"sa.m vahati|


tata.h para.m yii"su rgaaliil prade"siiyasya tiviriyaanaamna.h sindho.h paara.m gatavaan|


tasmin samaye timira upaati.s.that kintu yii.suste.saa.m samiipa.m naagacchat|


tataste saritpate.h paare ta.m saak.saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्