Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 d.r.s.taanta.m vinaa kaamapi kathaa.m tebhyo na kathitavaan pa"scaan nirjane sa "si.syaan sarvvad.r.s.taantaartha.m bodhitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 দৃষ্টান্তং ৱিনা কামপি কথাং তেভ্যো ন কথিতৱান্ পশ্চান্ নিৰ্জনে স শিষ্যান্ সৰ্ৱ্ৱদৃষ্টান্তাৰ্থং বোধিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 দৃষ্টান্তং ৱিনা কামপি কথাং তেভ্যো ন কথিতৱান্ পশ্চান্ নির্জনে স শিষ্যান্ সর্ৱ্ৱদৃষ্টান্তার্থং বোধিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဒၖၐ္ဋာန္တံ ဝိနာ ကာမပိ ကထာံ တေဘျော န ကထိတဝါန် ပၑ္စာန် နိရ္ဇနေ သ ၑိၐျာန် သရွွဒၖၐ္ဋာန္တာရ္ထံ ဗောဓိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:34
12 अन्तरसन्दर्भाः  

ittha.m yii"su rmanujanivahaanaa.m sannidhaavupamaakathaabhiretaanyaakhyaanaani kathitavaan upamaa.m vinaa tebhya.h kimapi kathaa.m naakathayat|


tadanantara.m nirjanasamaye tatsa"ngino dvaada"sa"si.syaa"sca ta.m tadd.r.s.taantavaakyasyaartha.m papracchu.h|


ittha.m te.saa.m bodhaanuruupa.m so.anekad.r.s.taantaistaanupadi.s.tavaan,


tata.h sa muusaagranthamaarabhya sarvvabhavi.syadvaadinaa.m sarvva"saastre svasmin likhitaakhyaanaabhipraaya.m bodhayaamaasa|


yii"sustebhya imaa.m d.r.s.taantakathaam akathayat kintu tena kathitakathaayaastaatparyya.m te naabudhyanta|


upamaakathaabhi.h sarvvaa.nyetaani yu.smaan j naapitavaan kintu yasmin samaye upamayaa noktvaa pitu.h kathaa.m spa.s.ta.m j naapayi.syaami samaya etaad.r"sa aagacchati|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्