Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tadaa sa d.r.s.taantakathaabhi rbahuupadi.s.tavaan upadi"sa.m"sca kathitavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা স দৃষ্টান্তকথাভি ৰ্বহূপদিষ্টৱান্ উপদিশংশ্চ কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা স দৃষ্টান্তকথাভি র্বহূপদিষ্টৱান্ উপদিশংশ্চ কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ သ ဒၖၐ္ဋာန္တကထာဘိ ရ္ဗဟူပဒိၐ္ဋဝါန် ဥပဒိၑံၑ္စ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzca kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:2
15 अन्तरसन्दर्भाः  

anantara.m "si.syairaagatya so.ap.rcchyata, bhavataa tebhya.h kuto d.r.s.taantakathaa kathyate?


tadaanii.m sa d.r.s.taantaistaan ittha.m bahu"sa upadi.s.tavaan| pa"syata, ka"scit k.r.siivalo biijaani vaptu.m bahirjagaama,


yii"sunaite.su vaakye.su samaapite.su maanavaastadiiyopade"sam aa"scaryya.m menire|


anantara.m sa tatsthaanaat prasthaaya yarddananadyaa.h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa.m samaagame jaate sa nijariityanusaare.na punastaan upadide"sa|


anantara.m yii"su rd.r.s.taantena tebhya.h kathayitumaarebhe, ka"scideko draak.saak.setra.m vidhaaya taccaturdik.su vaara.nii.m k.rtvaa tanmadhye draak.saape.sa.naku.n.dam akhanat, tathaa tasya ga.damapi nirmmitavaan tatastatk.setra.m k.r.siivale.su samarpya duurade"sa.m jagaama|


tadaanii.m sa taanupadi"sya kathitavaan ye naraa diirghaparidheyaani ha.t.te vipanau ca


tatastaanaahuuya yii"su rd.r.s.taantai.h kathaa.m kathitavaan "saitaan katha.m "saitaana.m tyaajayitu.m "saknoti?


tadaa sa taanuditavaan ii"svararaajyasya niguu.dhavaakya.m boddhu.m yu.smaakamadhikaaro.asti;


avadhaana.m kuruta, eko biijavaptaa biijaani vaptu.m gata.h;


tadaa "si.sye.suupade"se ca mahaayaajakena yii"su.h p.r.s.ta.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्