Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 kutracit kle"se upadrave vaa samupasthite tadaiva vighna.m praapnuvanti taeva uptabiijapaa.saa.nabhuumisvaruupaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কুত্ৰচিৎ ক্লেশে উপদ্ৰৱে ৱা সমুপস্থিতে তদৈৱ ৱিঘ্নং প্ৰাপ্নুৱন্তি তএৱ উপ্তবীজপাষাণভূমিস্ৱৰূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কুত্রচিৎ ক্লেশে উপদ্রৱে ৱা সমুপস্থিতে তদৈৱ ৱিঘ্নং প্রাপ্নুৱন্তি তএৱ উপ্তবীজপাষাণভূমিস্ৱরূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကုတြစိတ် က္လေၑေ ဥပဒြဝေ ဝါ သမုပသ္ထိတေ တဒဲဝ ဝိဃ္နံ ပြာပ္နုဝန္တိ တဧဝ ဥပ္တဗီဇပါၐာဏဘူမိသွရူပါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kutracit klEzE upadravE vA samupasthitE tadaiva vighnaM prApnuvanti taEva uptabIjapASANabhUmisvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:17
23 अन्तरसन्दर्भाः  

ataeva yu.smaanaha.m vadaami, manujaanaa.m sarvvaprakaarapaapaanaa.m nindaayaa"sca mar.sa.na.m bhavitu.m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar.sa.na.m bhavitu.m na "saknoti|


kintu tasya manasi muulaapravi.s.tatvaat sa ki ncitkaalamaatra.m sthirasti.s.thati; pa"scaata tatkathaakaara.naat kopi klestaa.danaa vaa cet jaayate, tarhi sa tatk.sa.naad vighnameti|


ye janaa vaakya.m "srutvaa sahasaa paramaanandena g.rhlanti, kintu h.rdi sthairyyaabhaavaat ki ncit kaalamaatra.m ti.s.thanti tatpa"scaat tadvaakyaheto.h


ye janaa.h kathaa.m "s.r.nvanti kintu saa.msaarikii cintaa dhanabhraanti rvi.sayalobha"sca ete sarvve upasthaaya taa.m kathaa.m grasanti tata.h maa viphalaa bhavati


anyacca ya.h ka"scin manujasutasya nindaabhaavena kaa ncit kathaa.m kathayati tasya tatpaapasya mocana.m bhavi.syati kintu yadi ka"scit pavitram aatmaana.m nindati tarhi tasya tatpaapasya mocana.m na bhavi.syati|


ye "saariirikavi.saye sud.r"syaa bhavitumicchanti te yat khrii.s.tasya kru"sasya kaara.naadupadravasya bhaagino na bhavanti kevala.m tadartha.m tvakchede yu.smaan pravarttayanti|


aa"siyaade"siiyaa.h sarvve maa.m tyaktavanta iti tva.m jaanaasi te.saa.m madhye phuugillo harmmagini"sca vidyete|


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


mama prathamapratyuttarasamaye ko.api mama sahaayo naabhavat sarvve maa.m paryyatyajan taan prati tasya do.sasya ga.nanaa na bhuuyaat;


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्