Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tatra ye ye lokaa vaakya.m "s.r.nvanti, kintu "srutamaatraat "saitaan "siighramaagatya te.saa.m mana.hsuuptaani taani vaakyaruupaa.ni biijaanyapanayati taeva uptabiijamaargapaar"svesvaruupaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তত্ৰ যে যে লোকা ৱাক্যং শৃণ্ৱন্তি, কিন্তু শ্ৰুতমাত্ৰাৎ শৈতান্ শীঘ্ৰমাগত্য তেষাং মনঃসূপ্তানি তানি ৱাক্যৰূপাণি বীজান্যপনযতি তএৱ উপ্তবীজমাৰ্গপাৰ্শ্ৱেস্ৱৰূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তত্র যে যে লোকা ৱাক্যং শৃণ্ৱন্তি, কিন্তু শ্রুতমাত্রাৎ শৈতান্ শীঘ্রমাগত্য তেষাং মনঃসূপ্তানি তানি ৱাক্যরূপাণি বীজান্যপনযতি তএৱ উপ্তবীজমার্গপার্শ্ৱেস্ৱরূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတြ ယေ ယေ လောကာ ဝါကျံ ၑၖဏွန္တိ, ကိန္တု ၑြုတမာတြာတ် ၑဲတာန် ၑီဃြမာဂတျ တေၐာံ မနးသူပ္တာနိ တာနိ ဝါကျရူပါဏိ ဗီဇာနျပနယတိ တဧဝ ဥပ္တဗီဇမာရ္ဂပါရ္ၑွေသွရူပါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:15
28 अन्तरसन्दर्भाः  

maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


tathapi te tucchiik.rtya kecit nijak.setra.m kecid vaa.nijya.m prati svasvamaarge.na calitavanta.h|


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


ye janaa vaakya.m "srutvaa sahasaa paramaanandena g.rhlanti, kintu h.rdi sthairyyaabhaavaat ki ncit kaalamaatra.m ti.s.thanti tatpa"scaat tadvaakyaheto.h


vapanakaale kiyanti biijaani maargapaa"sve patitaani, tata aakaa"siiyapak.si.na etya taani cakhaadu.h|


ye kathaamaatra.m "s.r.nvanti kintu pa"scaad vi"svasya yathaa paritraa.na.m na praapnuvanti tadaa"sayena "saitaanetya h.rdayaat.r taa.m kathaam apaharati ta eva maargapaar"svasthabhuumisvaruupaa.h|


tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


tasmaat pitarokathayat he anaaniya bhuume rmuulya.m ki ncit sa"ngopya sthaapayitu.m pavitrasyaatmana.h sannidhau m.r.saavaakya.m kathayitu nca "saitaan kutastavaanta.hkara.ne prav.rttimajanayat?


"sayataana.h kalpanaasmaabhiraj naataa nahi, ato vaya.m yat tena na va ncyaamahe tadartham asmaabhi.h saavadhaanai rbhavitavya.m|


"sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa.m madhye sarvvavidhaa.h paraakramaa bhramikaa aa"scaryyakriyaa lak.sa.naanyadharmmajaataa sarvvavidhaprataara.naa ca tasyopasthite.h phala.m bhavi.syati;


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्