Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m sa samudrata.te punarupade.s.tu.m praarebhe, tatastatra bahujanaanaa.m samaagamaat sa saagaropari naukaamaaruhya samupavi.s.ta.h; sarvve lokaa.h samudrakuule tasthu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং স সমুদ্ৰতটে পুনৰুপদেষ্টুং প্ৰাৰেভে, ততস্তত্ৰ বহুজনানাং সমাগমাৎ স সাগৰোপৰি নৌকামাৰুহ্য সমুপৱিষ্টঃ; সৰ্ৱ্ৱে লোকাঃ সমুদ্ৰকূলে তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং স সমুদ্রতটে পুনরুপদেষ্টুং প্রারেভে, ততস্তত্র বহুজনানাং সমাগমাৎ স সাগরোপরি নৌকামারুহ্য সমুপৱিষ্টঃ; সর্ৱ্ৱে লোকাঃ সমুদ্রকূলে তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သ သမုဒြတဋေ ပုနရုပဒေၐ္ဋုံ ပြာရေဘေ, တတသ္တတြ ဗဟုဇနာနာံ သမာဂမာတ် သ သာဂရောပရိ နော်ကာမာရုဟျ သမုပဝိၐ္ဋး; သရွွေ လောကား သမုဒြကူလေ တသ္ထုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:1
9 अन्तरसन्दर्भाः  

tadanantara.m yii"sustatsthaanaat puna.h samudrata.ta.m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|


ataeva yii"sustatsthaana.m parityajya "si.syai.h saha puna.h saagarasamiipa.m gata.h;


tadaa lokasamuuha"scet tasyopari patati ityaa"sa"nkya sa naavamekaa.m nika.te sthaapayitu.m "si.syaanaadi.s.tavaan|


tadaa te lokaan vis.rjya tamavilamba.m g.rhiitvaa naukayaa pratasthire; aparaa api naavastayaa saha sthitaa.h|


naukaato nirgatamaatraad apavitrabhuutagrasta eka.h "sma"saanaadetya ta.m saak.saac cakaara|


anantara.m yii"sau naavaa punaranyapaara uttiir.ne sindhuta.te ca ti.s.thati sati tatsamiipe bahulokaanaa.m samaagamo.abhuut|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्