Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ataeva yii"sustatsthaana.m parityajya "si.syai.h saha puna.h saagarasamiipa.m gata.h;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অতএৱ যীশুস্তৎস্থানং পৰিত্যজ্য শিষ্যৈঃ সহ পুনঃ সাগৰসমীপং গতঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অতএৱ যীশুস্তৎস্থানং পরিত্যজ্য শিষ্যৈঃ সহ পুনঃ সাগরসমীপং গতঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အတဧဝ ယီၑုသ္တတ္သ္ထာနံ ပရိတျဇျ ၑိၐျဲး သဟ ပုနး သာဂရသမီပံ ဂတး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ataEva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:7
20 अन्तरसन्दर्भाः  

tai ryadaa yuuyamekapure taa.di.syadhve, tadaa yuuyamanyapura.m palaayadhva.m yu.smaanaha.m tathya.m vacmi yaavanmanujasuto naiti taavad israayelde"siiyasarvvanagarabhrama.na.m samaapayitu.m na "sak.syatha|


tato yii"sustad viditvaa sthanaantara.m gatavaan; anye.su bahunare.su tatpa"scaad gate.su taan sa niraamayaan k.rtvaa ityaaj naapayat,


etena gaaliil-dikaapani-yiruu"saalam-yihuudiiyade"sebhyo yarddana.h paaraa nca bahavo manujaastasya pa"scaad aagacchan|


atha sa te.saa.m gaaliilprade"sasya sarvve.su bhajanag.rhe.su kathaa.h pracaarayaa ncakre bhuutaanatyaajaya nca|


kintu sa gatvaa tat karmma ittha.m vistaaryya pracaarayitu.m praarebhe tenaiva yii"su.h puna.h saprakaa"sa.m nagara.m prave.s.tu.m naa"saknot tatohetorbahi.h kaananasthaane tasyau; tathaapi caturddigbhyo lokaastasya samiipamaayayu.h|


anantara.m te nive"sana.m gataa.h, kintu tatraapi punarmahaan janasamaagamo .abhavat tasmaatte bhoktumapyavakaa"sa.m na praaptaa.h|


anantara.m sa samudrata.te punarupade.s.tu.m praarebhe, tatastatra bahujanaanaa.m samaagamaat sa saagaropari naukaamaaruhya samupavi.s.ta.h; sarvve lokaa.h samudrakuule tasthu.h|


tataste puna.h saahamino bhuutvaavadan, e.sa gaaliila etatsthaanaparyyante sarvvasmin yihuudaade"se sarvvaallokaanupadi"sya kuprav.rtti.m graahiitavaan|


tata.h para.m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana.h k.rtsnaa.m raatri.m yaapitavaan|


tata.h para.m sa tai.h saha parvvataadavaruhya upatyakaayaa.m tasthau tatastasya "si.syasa"ngho yihuudaade"saad yiruu"saalama"sca sora.h siidona"sca jaladhe rodhaso jananihaa"sca etya tasya kathaa"srava.naartha.m rogamuktyartha nca tasya samiipe tasthu.h|


kecid akathayan e.saeva sobhi.siktta.h kintu kecid avadan sobhi.siktta.h ki.m gaaliil prade"se jani.syate?


tataste vyaaharan tvamapi ki.m gaaliiliiyaloka.h? vivicya pa"sya galiili kopi bhavi.syadvaadii notpadyate|


tata.h para.m bhraat.rga.no rajanyaa.m paulasiilau "siighra.m birayaanagara.m pre.sitavaan tau tatropasthaaya yihuudiiyaanaa.m bhajanabhavana.m gatavantau|


ataeva tasmaat sthaanaat samudre.na yaantiiti dar"sayitvaa bhraatara.h k.sipra.m paula.m praahi.nvan kintu siilatiimathiyau tatra sthitavantau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्