Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 tadaa sa taan pratyuvaaca mama maataa kaa bhraataro vaa ke? tata.h para.m sa svamiipopavi.s.taan "si.syaan prati avalokana.m k.rtvaa kathayaamaasa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদা স তান্ প্ৰত্যুৱাচ মম মাতা কা ভ্ৰাতৰো ৱা কে? ততঃ পৰং স স্ৱমীপোপৱিষ্টান্ শিষ্যান্ প্ৰতি অৱলোকনং কৃৎৱা কথযামাস

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদা স তান্ প্রত্যুৱাচ মম মাতা কা ভ্রাতরো ৱা কে? ততঃ পরং স স্ৱমীপোপৱিষ্টান্ শিষ্যান্ প্রতি অৱলোকনং কৃৎৱা কথযামাস

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒါ သ တာန် ပြတျုဝါစ မမ မာတာ ကာ ဘြာတရော ဝါ ကေ? တတး ပရံ သ သွမီပေါပဝိၐ္ဋာန် ၑိၐျာန် ပြတိ အဝလောကနံ ကၖတွာ ကထယာမာသ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadA sa tAn pratyuvAca mama mAtA kA bhrAtarO vA kE? tataH paraM sa svamIpOpaviSTAn ziSyAn prati avalOkanaM kRtvA kathayAmAsa

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:33
9 अन्तरसन्दर्भाः  

tatastasya suh.rllokaa imaa.m vaarttaa.m praapya sa hataj naanobhuud iti kathaa.m kathayitvaa ta.m dh.rtvaanetu.m gataa.h|


tatastatsannidhau samupavi.s.taa lokaasta.m babhaa.sire pa"sya bahistava maataa bhraatara"sca tvaam anvicchanti|


kimaya.m mariyama.h putrastaj naa no? kimaya.m yaakuub-yosi-yihudaa-"simonaa.m bhraataa no? asya bhaginya.h kimihaasmaabhi.h saha no? ittha.m te tadarthe pratyuuha.m gataa.h|


tata.h sovadat kuto maam anvaicchata.m? piturg.rhe mayaa sthaatavyam etat ki.m yuvaabhyaa.m na j naayate?


tadaa sa taamavocat he naari mayaa saha tava ki.m kaaryya.m? mama samaya idaanii.m nopati.s.thati|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्