Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 kintu ya.h ka"scit pavitramaatmaana.m nindati tasyaaparaadhasya k.samaa kadaapi na bhavi.syati sonantada.n.dasyaarho bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু যঃ কশ্চিৎ পৱিত্ৰমাত্মানং নিন্দতি তস্যাপৰাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যাৰ্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু যঃ কশ্চিৎ পৱিত্রমাত্মানং নিন্দতি তস্যাপরাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যার্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု ယး ကၑ္စိတ် ပဝိတြမာတ္မာနံ နိန္ဒတိ တသျာပရာဓသျ က္ၐမာ ကဒါပိ န ဘဝိၐျတိ သောနန္တဒဏ္ဍသျာရှော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sOnantadaNPasyArhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:29
9 अन्तरसन्दर्भाः  

pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


taa.m kathaa.m ni"samya kiyanta upaadhyaayaa mana.hsu cintitavanta e.sa manuja ii"svara.m nindati|


vidhavaanaa.m sarvvasva.m grasitvaa chalaad diirghakaala.m praarthayante tebhya upaadhyaayebhya.h saavadhaanaa bhavata; te.adhikataraan da.n.daan praapsyanti|


tasyaapavitrabhuuto.asti te.saametatkathaaheto.h sa ittha.m kathitavaan|


anyacca ya.h ka"scin manujasutasya nindaabhaavena kaa ncit kathaa.m kathayati tasya tatpaapasya mocana.m bhavi.syati kintu yadi ka"scit pavitram aatmaana.m nindati tarhi tasya tatpaapasya mocana.m na bhavi.syati|


te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa.m da.n.da.m lapsyante,


svakiiyalajjaaphe.nodvamakaa.h praca.n.daa.h saamudratara"ngaa.h sadaakaala.m yaavat ghoratimirabhaagiini bhrama.nakaarii.ni nak.satraa.ni ca bhavanti|


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्