Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tatastaanaahuuya yii"su rd.r.s.taantai.h kathaa.m kathitavaan "saitaan katha.m "saitaana.m tyaajayitu.m "saknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ততস্তানাহূয যীশু ৰ্দৃষ্টান্তৈঃ কথাং কথিতৱান্ শৈতান্ কথং শৈতানং ত্যাজযিতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ততস্তানাহূয যীশু র্দৃষ্টান্তৈঃ কথাং কথিতৱান্ শৈতান্ কথং শৈতানং ত্যাজযিতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတသ္တာနာဟူယ ယီၑု ရ္ဒၖၐ္ဋာန္တဲး ကထာံ ကထိတဝါန် ၑဲတာန် ကထံ ၑဲတာနံ တျာဇယိတုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatastAnAhUya yIzu rdRSTAntaiH kathAM kathitavAn zaitAn kathaM zaitAnaM tyAjayituM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:23
10 अन्तरसन्दर्भाः  

tadaanii.m sa d.r.s.taantaistaan ittha.m bahu"sa upadi.s.tavaan| pa"syata, ka"scit k.r.siivalo biijaani vaptu.m bahirjagaama,


ittha.m yii"su rmanujanivahaanaa.m sannidhaavupamaakathaabhiretaanyaakhyaanaani kathitavaan upamaa.m vinaa tebhya.h kimapi kathaa.m naakathayat|


tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


anantara.m yii"su rd.r.s.taantena tebhya.h kathayitumaarebhe, ka"scideko draak.saak.setra.m vidhaaya taccaturdik.su vaara.nii.m k.rtvaa tanmadhye draak.saape.sa.naku.n.dam akhanat, tathaa tasya ga.damapi nirmmitavaan tatastatk.setra.m k.r.siivale.su samarpya duurade"sa.m jagaama|


ki ncana raajya.m yadi svavirodhena p.rthag bhavati tarhi tad raajya.m sthira.m sthaatu.m na "saknoti|


tadaa sa taanuditavaan ii"svararaajyasya niguu.dhavaakya.m boddhu.m yu.smaakamadhikaaro.asti;


tadaa sa d.r.s.taantakathaabhi rbahuupadi.s.tavaan upadi"sa.m"sca kathitavaan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्