Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 apara nca apavitrabhuutaasta.m d.r.s.tvaa taccara.nayo.h patitvaa procai.h procu.h, tvamii"svarasya putra.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰঞ্চ অপৱিত্ৰভূতাস্তং দৃষ্ট্ৱা তচ্চৰণযোঃ পতিৎৱা প্ৰোচৈঃ প্ৰোচুঃ, ৎৱমীশ্ৱৰস্য পুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরঞ্চ অপৱিত্রভূতাস্তং দৃষ্ট্ৱা তচ্চরণযোঃ পতিৎৱা প্রোচৈঃ প্রোচুঃ, ৎৱমীশ্ৱরস্য পুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရဉ္စ အပဝိတြဘူတာသ္တံ ဒၖၐ္ဋွာ တစ္စရဏယေား ပတိတွာ ပြောစဲး ပြောစုး, တွမီၑွရသျ ပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparanjca apavitrabhUtAstaM dRSTvA taccaraNayOH patitvA prOcaiH prOcuH, tvamIzvarasya putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:11
14 अन्तरसन्दर्भाः  

tadaanii.m ye tara.nyaamaasan, ta aagatya ta.m pra.nabhya kathitavanta.h, yathaarthastvameve"svarasuta.h|


tadaanii.m pariik.sitaa tatsamiipam aagatya vyaah.rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa.saa.naanetaan puupaan vidhehi|


tva.m yadi"svarasya tanayo bhavestarhiito.adha.h pata, yata ittha.m likhitamaaste, aadek.syati nijaan duutaan rak.situ.m tvaa.m parame"svara.h| yathaa sarvve.su maarge.su tvadiiyacara.nadvaye| na laget prastaraaghaatastvaa.m ghari.syanti te karai.h||


taavucai.h kathayaamaasatu.h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo.h ka.h sambandha.h? niruupitakaalaat praageva kimaavaabhyaa.m yaatanaa.m daatum atraagatosi?


tato bhuutau tau tasyaantike viniiya kathayaamaasatu.h, yadyaavaa.m tyaajayasi, tarhi varaahaa.naa.m madhyevrajam aavaa.m preraya|


ii"svaraputrasya yii"sukhrii.s.tasya susa.mvaadaarambha.h|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


sa yii"su.m d.r.s.tvaiva ciicchabda.m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka.h sambandha.h? tvayi vinaya.m karomi maa.m maa yaataya|


saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|


ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


eka ii"svaro .astiiti tva.m pratye.si| bhadra.m karo.si| bhuutaa api tat pratiyanti kampante ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्