Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yato.anekamanu.syaa.naamaarogyakara.naad vyaadhigrastaa.h sarvve ta.m spra.s.tu.m paraspara.m balena yatnavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতোঽনেকমনুষ্যাণামাৰোগ্যকৰণাদ্ ৱ্যাধিগ্ৰস্তাঃ সৰ্ৱ্ৱে তং স্প্ৰষ্টুং পৰস্পৰং বলেন যত্নৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতোঽনেকমনুষ্যাণামারোগ্যকরণাদ্ ৱ্যাধিগ্রস্তাঃ সর্ৱ্ৱে তং স্প্রষ্টুং পরস্পরং বলেন যত্নৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော'နေကမနုၐျာဏာမာရောဂျကရဏာဒ် ဝျာဓိဂြသ္တား သရွွေ တံ သ္ပြၐ္ဋုံ ပရသ္ပရံ ဗလေန ယတ္နဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:10
18 अन्तरसन्दर्भाः  

tato yii"sustad viditvaa sthanaantara.m gatavaan; anye.su bahunare.su tatpa"scaad gate.su taan sa niraamayaan k.rtvaa ityaaj naapayat,


tadaanii.m yii"su rbahiraagatya mahaanta.m jananivaha.m niriik.sya te.su kaaru.nika.h man te.saa.m pii.ditajanaan niraamayaan cakaara|


apara.m tadiiyavasanasya granthimaatra.m spra.s.tu.m viniiya yaavanto janaastat spar"sa.m cakrire, te sarvvaeva niraamayaa babhuuvu.h|


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


tadaanii.m yii"sustaa.m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva.m k.seme.na vraja svarogaanmuktaa ca ti.s.tha|


tathaa yatra yatra graame yatra yatra pure yatra yatra pallyaa nca tena prave"sa.h k.rtastadvartmamadhye lokaa.h pii.ditaan sthaapayitvaa tasya celagranthimaatra.m spra.s.tum te.saamarthe tadanuj naa.m praarthayanta.h yaavanto lokaa.h pasp.r"sustaavanta eva gadaanmuktaa.h|


anantara.m tasmin baitsaidaanagare praapte lokaa andhameka.m nara.m tatsamiipamaaniiya ta.m spra.s.tu.m ta.m praarthayaa ncakrire|


tatastayordvayo rmadhye "simono naavamaaruhya tiiraat ki ncidduura.m yaatu.m tasmin vinaya.m k.rtvaa naukaayaamupavi"sya lokaan propadi.s.tavaan|


sarvve.saa.m svaasthyakara.naprabhaavasya prakaa"sitatvaat sarvve lokaa etya ta.m spra.s.tu.m yetire|


tadaa "satasenaapate.h priyadaasa eko m.rtakalpa.h pii.dita aasiit|


tasmin da.n.de yii"suurogi.no mahaavyaadhimato du.s.tabhuutagrastaa.m"sca bahuun svasthaan k.rtvaa, anekaandhebhya"scak.su.m.si dattvaa pratyuvaaca,


pitarasya gamanaagamanaabhyaa.m kenaapi prakaare.na tasya chaayaa kasmi.m"scijjane lagi.syatiityaa"sayaa lokaa rogi.na.h "sivikayaa kha.tvayaa caaniiya pathi pathi sthaapitavanta.h|


pare"sa.h priiyate yasmin tasmai "saasti.m dadaati yat| yantu putra.m sa g.rhlaati tameva praharatyapi|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्