मार्क 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 ittha.m te vitarkayanti yii"sustatk.sa.na.m manasaa tad budvvaa taanavadad yuuyamanta.hkara.nai.h kuta etaani vitarkayatha? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari8 इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 ইত্থং তে ৱিতৰ্কযন্তি যীশুস্তৎক্ষণং মনসা তদ্ বুদ্ৱ্ৱা তানৱদদ্ যূযমন্তঃকৰণৈঃ কুত এতানি ৱিতৰ্কযথ? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 ইত্থং তে ৱিতর্কযন্তি যীশুস্তৎক্ষণং মনসা তদ্ বুদ্ৱ্ৱা তানৱদদ্ যূযমন্তঃকরণৈঃ কুত এতানি ৱিতর্কযথ? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ဣတ္ထံ တေ ဝိတရ္ကယန္တိ ယီၑုသ္တတ္က္ၐဏံ မနသာ တဒ် ဗုဒွွာ တာနဝဒဒ် ယူယမန္တးကရဏဲး ကုတ ဧတာနိ ဝိတရ္ကယထ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script8 itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha? अध्यायं द्रष्टव्यम् |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|