Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ii"svara.m vinaa paapaani maar.s.tu.m kasya saamarthyam aaste?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ঈশ্ৱৰং ৱিনা পাপানি মাৰ্ষ্টুং কস্য সামৰ্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ঈশ্ৱরং ৱিনা পাপানি মার্ষ্টুং কস্য সামর্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဤၑွရံ ဝိနာ ပါပါနိ မာရ္ၐ္ဋုံ ကသျ သာမရ္ထျမ် အာသ္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:7
15 अन्तरसन्दर्भाः  

tadaa mahaayaajako nijavasana.m chittvaa jagaada, e.sa ii"svara.m ninditavaan, asmaakamaparasaak.sye.na ki.m prayojana.m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa.m "srutavanta.h,


taa.m kathaa.m ni"samya kiyanta upaadhyaayaa mana.hsu cintitavanta e.sa manuja ii"svara.m nindati|


kimasmaaka.m saak.sibhi.h prayojanam? ii"svaranindaavaakya.m yu.smaabhira"sraavi ki.m vicaarayatha? tadaanii.m sarvve jagaduraya.m nidhanada.n.damarhati|


tadaa kiyanto.adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru.h, e.sa manu.sya etaad.r"siimii"svaranindaa.m kathaa.m kuta.h kathayati?


ittha.m te vitarkayanti yii"sustatk.sa.na.m manasaa tad budvvaa taanavadad yuuyamanta.hkara.nai.h kuta etaani vitarkayatha?


tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?


tadaa tena saarddha.m ye bhoktum upavivi"suste paraspara.m vaktumaarebhire, aya.m paapa.m k.samate ka e.sa.h?


yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्