Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kintu janaanaa.m bahutvaat ta.m yii"so.h sammukhamaanetu.m na "saknuvanto yasmin sthaane sa aaste taduparig.rhap.r.s.tha.m khanitvaa chidra.m k.rtvaa tena maarge.na sa"sayya.m pak.saaghaatinam avarohayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु जनानां बहुत्वात् तं यीशोः सम्मुखमानेतुं न शक्नुवन्तो यस्मिन् स्थाने स आस्ते तदुपरिगृहपृष्ठं खनित्वा छिद्रं कृत्वा तेन मार्गेण सशय्यं पक्षाघातिनम् अवरोहयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু জনানাং বহুৎৱাৎ তং যীশোঃ সম্মুখমানেতুং ন শক্নুৱন্তো যস্মিন্ স্থানে স আস্তে তদুপৰিগৃহপৃষ্ঠং খনিৎৱা ছিদ্ৰং কৃৎৱা তেন মাৰ্গেণ সশয্যং পক্ষাঘাতিনম্ অৱৰোহযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু জনানাং বহুৎৱাৎ তং যীশোঃ সম্মুখমানেতুং ন শক্নুৱন্তো যস্মিন্ স্থানে স আস্তে তদুপরিগৃহপৃষ্ঠং খনিৎৱা ছিদ্রং কৃৎৱা তেন মার্গেণ সশয্যং পক্ষাঘাতিনম্ অৱরোহযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ဇနာနာံ ဗဟုတွာတ် တံ ယီၑေား သမ္မုခမာနေတုံ န ၑက္နုဝန္တော ယသ္မိန် သ္ထာနေ သ အာသ္တေ တဒုပရိဂၖဟပၖၐ္ဌံ ခနိတွာ ဆိဒြံ ကၖတွာ တေန မာရ္ဂေဏ သၑယျံ ပက္ၐာဃာတိနမ် အဝရောဟယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu janAnAM bahutvAt taM yIzOH sammukhamAnEtuM na zaknuvantO yasmin sthAnE sa AstE taduparigRhapRSThaM khanitvA chidraM kRtvA tEna mArgENa sazayyaM pakSAghAtinam avarOhayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:4
3 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


kintu bahujananivahasamvaadhaat na "saknuvanto g.rhopari gatvaa g.rhap.r.s.tha.m khanitvaa ta.m pak.saaghaatina.m sakha.tva.m g.rhamadhye yii"so.h sammukhe .avarohayaamaasu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्