Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tadaa yii"sustaan babhaa.se yaavat kaala.m sakhibhi.h saha kanyaayaa varasti.s.thati taavatkaala.m te kimupavastu.m "saknuvanti? yaavatkaala.m varastai.h saha ti.s.thati taavatkaala.m ta upavastu.m na "saknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা যীশুস্তান্ বভাষে যাৱৎ কালং সখিভিঃ সহ কন্যাযা ৱৰস্তিষ্ঠতি তাৱৎকালং তে কিমুপৱস্তুং শক্নুৱন্তি? যাৱৎকালং ৱৰস্তৈঃ সহ তিষ্ঠতি তাৱৎকালং ত উপৱস্তুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা যীশুস্তান্ বভাষে যাৱৎ কালং সখিভিঃ সহ কন্যাযা ৱরস্তিষ্ঠতি তাৱৎকালং তে কিমুপৱস্তুং শক্নুৱন্তি? যাৱৎকালং ৱরস্তৈঃ সহ তিষ্ঠতি তাৱৎকালং ত উপৱস্তুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ ယီၑုသ္တာန် ဗဘာၐေ ယာဝတ် ကာလံ သခိဘိး သဟ ကနျာယာ ဝရသ္တိၐ္ဌတိ တာဝတ္ကာလံ တေ ကိမုပဝသ္တုံ ၑက္နုဝန္တိ? ယာဝတ္ကာလံ ဝရသ္တဲး သဟ တိၐ္ဌတိ တာဝတ္ကာလံ တ ဥပဝသ္တုံ န ၑက္နုဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA yIzustAn babhASE yAvat kAlaM sakhibhiH saha kanyAyA varastiSThati tAvatkAlaM tE kimupavastuM zaknuvanti? yAvatkAlaM varastaiH saha tiSThati tAvatkAlaM ta upavastuM na zaknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:19
8 अन्तरसन्दर्भाः  

tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|


tata.h para.m yohana.h phiruu"sinaa ncopavaasaacaari"si.syaa yii"so.h samiipam aagatya kathayaamaasu.h, yohana.h phiruu"sinaa nca "si.syaa upavasanti kintu bhavata.h "si.syaa nopavasanti ki.m kaara.namasya?


yasmin kaale tebhya.h sakaa"saad varo ne.syate sa kaala aagacchati, tasmin kaale te janaa upavatsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्