मार्क 2:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 tadaa sa karama ncaayibhi.h paapibhi"sca saha khaadati, tad d.r.s.tvaadhyaapakaa.h phiruu"sina"sca tasya "si.syaanuucu.h karama ncaayibhi.h paapibhi"sca sahaaya.m kuto bhu.mkte pivati ca? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari16 तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 তদা স কৰমঞ্চাযিভিঃ পাপিভিশ্চ সহ খাদতি, তদ্ দৃষ্ট্ৱাধ্যাপকাঃ ফিৰূশিনশ্চ তস্য শিষ্যানূচুঃ কৰমঞ্চাযিভিঃ পাপিভিশ্চ সহাযং কুতো ভুংক্তে পিৱতি চ? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 তদা স করমঞ্চাযিভিঃ পাপিভিশ্চ সহ খাদতি, তদ্ দৃষ্ট্ৱাধ্যাপকাঃ ফিরূশিনশ্চ তস্য শিষ্যানূচুঃ করমঞ্চাযিভিঃ পাপিভিশ্চ সহাযং কুতো ভুংক্তে পিৱতি চ? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 တဒါ သ ကရမဉ္စာယိဘိး ပါပိဘိၑ္စ သဟ ခါဒတိ, တဒ် ဒၖၐ္ဋွာဓျာပကား ဖိရူၑိနၑ္စ တသျ ၑိၐျာနူစုး ကရမဉ္စာယိဘိး ပါပိဘိၑ္စ သဟာယံ ကုတော ဘုံက္တေ ပိဝတိ စ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script16 tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca? अध्यायं द्रष्टव्यम् |
tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|