Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 anantara.m yii"sau tasya g.rhe bhoktum upavi.s.te bahava.h karama ncaayina.h paapina"sca tena tacchi.syai"sca sahopavivi"su.h, yato bahavastatpa"scaadaajagmu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अनन्तरं यीशौ तस्य गृहे भोक्तुम् उपविष्टे बहवः करमञ्चायिनः पापिनश्च तेन तच्छिष्यैश्च सहोपविविशुः, यतो बहवस्तत्पश्चादाजग्मुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অনন্তৰং যীশৌ তস্য গৃহে ভোক্তুম্ উপৱিষ্টে বহৱঃ কৰমঞ্চাযিনঃ পাপিনশ্চ তেন তচ্ছিষ্যৈশ্চ সহোপৱিৱিশুঃ, যতো বহৱস্তৎপশ্চাদাজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অনন্তরং যীশৌ তস্য গৃহে ভোক্তুম্ উপৱিষ্টে বহৱঃ করমঞ্চাযিনঃ পাপিনশ্চ তেন তচ্ছিষ্যৈশ্চ সহোপৱিৱিশুঃ, যতো বহৱস্তৎপশ্চাদাজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနန္တရံ ယီၑော် တသျ ဂၖဟေ ဘောက္တုမ် ဥပဝိၐ္ဋေ ဗဟဝး ကရမဉ္စာယိနး ပါပိနၑ္စ တေန တစ္ဆိၐျဲၑ္စ သဟောပဝိဝိၑုး, ယတော ဗဟဝသ္တတ္ပၑ္စာဒါဇဂ္မုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anantaraM yIzau tasya gRhE bhOktum upaviSTE bahavaH karamanjcAyinaH pApinazca tEna tacchiSyaizca sahOpavivizuH, yatO bahavastatpazcAdAjagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:15
8 अन्तरसन्दर्भाः  

ye yu.smaasu prema kurvvanti, yuuya.m yadi kevala.m tevveva prema kurutha, tarhi yu.smaaka.m ki.m phala.m bhavi.syati? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


atha gacchan karasa ncayag.rha upavi.s.tam aalphiiyaputra.m levi.m d.r.s.tvaa tamaahuuya kathitavaan matpa"scaat tvaamaamaccha tata.h sa utthaaya tatpa"scaad yayau|


tadaa sa karama ncaayibhi.h paapibhi"sca saha khaadati, tad d.r.s.tvaadhyaapakaa.h phiruu"sina"sca tasya "si.syaanuucu.h karama ncaayibhi.h paapibhi"sca sahaaya.m kuto bhu.mkte pivati ca?


tadaa karasa ncaayina.h paapina"sca lokaa upade"skathaa.m "srotu.m yii"so.h samiipam aagacchan|


tata.h para.m sa tai.h saha parvvataadavaruhya upatyakaayaa.m tasthau tatastasya "si.syasa"ngho yihuudaade"saad yiruu"saalama"sca sora.h siidona"sca jaladhe rodhaso jananihaa"sca etya tasya kathaa"srava.naartha.m rogamuktyartha nca tasya samiipe tasthu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्