Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 atha gacchan karasa ncayag.rha upavi.s.tam aalphiiyaputra.m levi.m d.r.s.tvaa tamaahuuya kathitavaan matpa"scaat tvaamaamaccha tata.h sa utthaaya tatpa"scaad yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अथ गच्छन् करसञ्चयगृह उपविष्टम् आल्फीयपुत्रं लेविं दृष्ट्वा तमाहूय कथितवान् मत्पश्चात् त्वामामच्छ ततः स उत्थाय तत्पश्चाद् ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অথ গচ্ছন্ কৰসঞ্চযগৃহ উপৱিষ্টম্ আল্ফীযপুত্ৰং লেৱিং দৃষ্ট্ৱা তমাহূয কথিতৱান্ মৎপশ্চাৎ ৎৱামামচ্ছ ততঃ স উত্থায তৎপশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অথ গচ্ছন্ করসঞ্চযগৃহ উপৱিষ্টম্ আল্ফীযপুত্রং লেৱিং দৃষ্ট্ৱা তমাহূয কথিতৱান্ মৎপশ্চাৎ ৎৱামামচ্ছ ততঃ স উত্থায তৎপশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အထ ဂစ္ဆန် ကရသဉ္စယဂၖဟ ဥပဝိၐ္ဋမ် အာလ္ဖီယပုတြံ လေဝိံ ဒၖၐ္ဋွာ တမာဟူယ ကထိတဝါန် မတ္ပၑ္စာတ် တွာမာမစ္ဆ တတး သ ဥတ္ထာယ တတ္ပၑ္စာဒ် ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atha gacchan karasanjcayagRha upaviSTam AlphIyaputraM lEviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmaccha tataH sa utthAya tatpazcAd yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:14
9 अन्तरसन्दर्भाः  

tato yii"suruktavaan m.rtaa m.rtaan "sma"saane nidadhatu, tva.m mama pa"scaad aagaccha|


anantara.m yii"sau tasya g.rhe bhoktum upavi.s.te bahava.h karama ncaayina.h paapina"sca tena tacchi.syai"sca sahopavivi"su.h, yato bahavastatpa"scaadaajagmu.h|


mathii thomaa ca aalphiiyaputro yaakuub thaddiiya.h kinaaniiya.h "simon yasta.m parahaste.svarpayi.syati sa ii.skariyotiiyayihuudaa"sca|


mathi.h thomaa aalphiiyasya putro yaakuub jvalantanaamnaa khyaata.h "simon


nagara.m pravi"sya pitaro yaakuub yohan aandriya.h philipa.h thomaa barthajamayo mathiraalphiiyaputro yaakuub udyogaaी "simon yaakuubo bhraataa yihuudaa ete sarvve yatra sthaane pravasanti tasmin uparitanaprako.s.the praavi"san|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्