Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tadanantara.m yii"sai katipayadinaani vilambya puna.h kapharnaahuumnagara.m pravi.s.te sa g.rha aasta iti ki.mvadantyaa tatk.sa.na.m tatsamiipa.m bahavo lokaa aagatya samupatasthu.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদনন্তৰং যীশৈ কতিপযদিনানি ৱিলম্ব্য পুনঃ কফৰ্নাহূম্নগৰং প্ৰৱিষ্টে স গৃহ আস্ত ইতি কিংৱদন্ত্যা তৎক্ষণং তৎসমীপং বহৱো লোকা আগত্য সমুপতস্থুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদনন্তরং যীশৈ কতিপযদিনানি ৱিলম্ব্য পুনঃ কফর্নাহূম্নগরং প্রৱিষ্টে স গৃহ আস্ত ইতি কিংৱদন্ত্যা তৎক্ষণং তৎসমীপং বহৱো লোকা আগত্য সমুপতস্থুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒနန္တရံ ယီၑဲ ကတိပယဒိနာနိ ဝိလမ္ဗျ ပုနး ကဖရ္နာဟူမ္နဂရံ ပြဝိၐ္ဋေ သ ဂၖဟ အာသ္တ ဣတိ ကိံဝဒန္တျာ တတ္က္ၐဏံ တတ္သမီပံ ဗဟဝေါ လောကာ အာဂတျ သမုပတသ္ထုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:1
13 अन्तरसन्दर्भाः  

tata.h para.m sa naasarannagara.m vihaaya jalaghesta.te sibuuluunnaptaalii etayoruvabhayo.h prade"sayo.h siimnormadhyavarttii ya: kapharnaahuum tannagaram itvaa nyavasat|


anantara.m yii"su rnaukaamaaruhya puna.h paaramaagatya nijagraamam aayayau|


kintu sa gatvaa tat karmma ittha.m vistaaryya pracaarayitu.m praarebhe tenaiva yii"su.h puna.h saprakaa"sa.m nagara.m prave.s.tu.m naa"saknot tatohetorbahi.h kaananasthaane tasyau; tathaapi caturddigbhyo lokaastasya samiipamaayayu.h|


tasmaad g.rhamadhye sarvve.saa.m k.rte sthaana.m naabhavad dvaarasya caturdik.svapi naabhavat, tatkaale sa taan prati kathaa.m pracaarayaa ncakre|


anantara.m te nive"sana.m gataa.h, kintu tatraapi punarmahaan janasamaagamo .abhavat tasmaatte bhoktumapyavakaa"sa.m na praaptaa.h|


tata.h sa lokaan hitvaa g.rhamadhya.m pravi.s.tastadaa "si.syaastad.r.s.taantavaakyaartha.m papracchu.h|


atha sa utthaaya tatsthaanaat sorasiidonpuraprade"sa.m jagaama tatra kimapi nive"sana.m pravi"sya sarvvairaj naata.h sthaatu.m mati ncakre kintu gupta.h sthaatu.m na "sa"saaka|


atha yii"sau g.rha.m pravi.s.te "si.syaa gupta.m ta.m papracchu.h, vayamena.m bhuuta.m tyaajayitu.m kuto na "saktaa.h?


tadaa so.avaadiid he cikitsaka svameva svastha.m kuru kapharnaahuumi yadyat k.rtavaan tada"srau.sma taa.h sarvaa.h kriyaa atra svade"se kuru kathaametaa.m yuuyamevaava"sya.m maa.m vadi.syatha|


pa"scaat kiyanto lokaa eka.m pak.saaghaatina.m kha.tvaayaa.m nidhaaya yii"so.h samiipamaanetu.m sammukhe sthaapayitu nca vyaapriyanta|


sa yehuudiiyade"saad yii"so rgaaliilaagamanavaarttaa.m ni"samya tasya samiipa.m gatvaa praarthya vyaah.rtavaan mama putrasya praaye.na kaala aasanna.h bhavaan aagatya ta.m svastha.m karotu|


tasyaa.h kathaayaa.h ki.mvadantyaa jaatatvaat sarvve lokaa militvaa nijanijabhaa.sayaa "si.syaa.naa.m kathaakathana.m "srutvaa samudvignaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्