Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 so.avadat, maabhai.s.ta yuuya.m kru"se hata.m naasaratiiyayii"su.m gave.sayatha sotra naasti "sma"saanaadudasthaat; tai ryatra sa sthaapita.h sthaana.m tadida.m pa"syata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোঽৱদৎ, মাভৈষ্ট যূযং ক্ৰুশে হতং নাসৰতীযযীশুং গৱেষযথ সোত্ৰ নাস্তি শ্মশানাদুদস্থাৎ; তৈ ৰ্যত্ৰ স স্থাপিতঃ স্থানং তদিদং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোঽৱদৎ, মাভৈষ্ট যূযং ক্রুশে হতং নাসরতীযযীশুং গৱেষযথ সোত্র নাস্তি শ্মশানাদুদস্থাৎ; তৈ র্যত্র স স্থাপিতঃ স্থানং তদিদং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သော'ဝဒတ်, မာဘဲၐ္ဋ ယူယံ ကြုၑေ ဟတံ နာသရတီယယီၑုံ ဂဝေၐယထ သောတြ နာသ္တိ ၑ္မၑာနာဒုဒသ္ထာတ်; တဲ ရျတြ သ သ္ထာပိတး သ္ထာနံ တဒိဒံ ပၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:6
23 अन्तरसन्दर्भाः  

yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? tva.m kimasmaan naa"sayitu.m samaagata.h? tvamii"svarasya pavitraloka ityaha.m jaanaami|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


te tamupahasya ka"sayaa prah.rtya tadvapu.si ni.s.thiiva.m nik.sipya ta.m hani.syanti, tata.h sa t.rtiiyadine protthaasyati|


atha sa pitara.m yaakuuba.m yohana nca g.rhiitvaa vavraaja; atyanta.m traasito vyaakulita"sca tebhya.h kathayaamaasa,


kintu sarvvalokaasta.m d.r.s.tvaiva camatk.rtya tadaasanna.m dhaavantasta.m pra.nemu.h|


khrii.s.tenettha.m m.rtiyaatanaa bhoktavyaa t.rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti;


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्