Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 apara.m tai.h sarpe.su dh.rte.su praa.nanaa"sakavastuni piite ca te.saa.m kaapi k.sati rna bhavi.syati; rogi.naa.m gaatre.su karaarpite te.arogaa bhavi.syanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং তৈঃ সৰ্পেষু ধৃতেষু প্ৰাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি ৰ্ন ভৱিষ্যতি; ৰোগিণাং গাত্ৰেষু কৰাৰ্পিতে তেঽৰোগা ভৱিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং তৈঃ সর্পেষু ধৃতেষু প্রাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি র্ন ভৱিষ্যতি; রোগিণাং গাত্রেষু করার্পিতে তেঽরোগা ভৱিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ တဲး သရ္ပေၐု ဓၖတေၐု ပြာဏနာၑကဝသ္တုနိ ပီတေ စ တေၐာံ ကာပိ က္ၐတိ ရ္န ဘဝိၐျတိ; ရောဂိဏာံ ဂါတြေၐု ကရာရ္ပိတေ တေ'ရောဂါ ဘဝိၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:18
21 अन्तरसन्दर्भाः  

mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|


pa"syata sarpaan v.r"scikaan ripo.h sarvvaparaakramaa.m"sca padatalai rdalayitu.m yu.smabhya.m "sakti.m dadaami tasmaad yu.smaaka.m kaapi haani rna bhavi.syati|


yat paridheye gaatramaarjanavastre vaa tasya dehaat pii.ditalokaanaam samiipam aaniite te niraamayaa jaataa apavitraa bhuutaa"sca tebhyo bahirgatavanta.h|


tad d.r.s.tvaa pitarastebhyo.akathayat, he israayeliiyalokaa yuuya.m kuto .anenaa"scaryya.m manyadhve? aavaa.m nija"saktyaa yadvaa nijapu.nyena kha njamanu.syamena.m gamitavantaaviti cintayitvaa aavaa.m prati kuto.ananyad.r.s.ti.m kurutha?


ima.m ya.m maanu.sa.m yuuya.m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara.naat calana"sakti.m labdhavaan tasmin tasya yo vi"svaasa.h sa ta.m yu.smaaka.m sarvve.saa.m saak.saat sampuur.naruupe.na svastham akaar.siit|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


yasya maanu.sasyaitat svaasthyakara.nam aa"scaryya.m karmmaakriyata tasya vaya"scatvaari.m"sadvatsaraa vyatiitaa.h|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


he aineya yii"sukhrii.s.tastvaa.m svastham akaar.siit, tvamutthaaya sva"sayyaa.m nik.sipa, ityuktamaatre sa udati.s.that|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


anyasmai tenaivaatmanaa vi"svaasa.h, anyasmai tenaivaatmanaa svaasthyadaana"sakti.h,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्