Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tatast.rtiiyaprahare yii"suruccairavadat elii elii laamaa "sivaktanii arthaad "he madii"sa madii"sa tva.m paryyatyaak.sii.h kuto hi maa.m?"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততস্তৃতীযপ্ৰহৰে যীশুৰুচ্চৈৰৱদৎ এলী এলী লামা শিৱক্তনী অৰ্থাদ্ "হে মদীশ মদীশ ৎৱং পৰ্য্যত্যাক্ষীঃ কুতো হি মাং?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততস্তৃতীযপ্রহরে যীশুরুচ্চৈরৱদৎ এলী এলী লামা শিৱক্তনী অর্থাদ্ "হে মদীশ মদীশ ৎৱং পর্য্যত্যাক্ষীঃ কুতো হি মাং?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတသ္တၖတီယပြဟရေ ယီၑုရုစ္စဲရဝဒတ် ဧလီ ဧလီ လာမာ ၑိဝက္တနီ အရ္ထာဒ် "ဟေ မဒီၑ မဒီၑ တွံ ပရျျတျာက္ၐီး ကုတော ဟိ မာံ?"

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:34
16 अन्तरसन्दर्भाः  

tadaa dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvade"se tamira.m babhuuva,


t.rtiiyayaame "elii elii laamaa "sivaktanii", arthaat madii"svara madii"svara kuto maamatyaak.sii.h? yii"suruccairiti jagaada|


tasya paridheyaanaa.m vibhaagaartha.m gu.tikaapaata.m cakru.h|


tadaa samiipasthalokaanaa.m kecit tadvaakya.m ni"samyaacakhyu.h pa"syai.sa eliyam aahuuyati|


apara nca dvitiiyayaamaat t.rtiiyayaamaparyyanta.m ravestejasontarhitatvaat sarvvade"so.andhakaare.naav.rto


tato yii"suruccairuvaaca, he pita rmamaatmaana.m tava kare samarpaye, ityuktvaa sa praa.naan jahau|


ekadaa t.rtiiyapraharavelaayaa.m sa d.r.s.tavaan ii"svarasyaiko duuta.h saprakaa"sa.m tatsamiipam aagatya kathitavaan, he kar.niiliya|


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्