Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tata.h para.m sekandarasya ruphasya ca pitaa "simonnaamaa kurii.niiyaloka eka.h kuta"scid graamaadetya pathi yaati ta.m te yii"so.h kru"sa.m vo.dhu.m balaad dadhnu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततः परं सेकन्दरस्य रुफस्य च पिता शिमोन्नामा कुरीणीयलोक एकः कुतश्चिद् ग्रामादेत्य पथि याति तं ते यीशोः क्रुशं वोढुं बलाद् दध्नुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ পৰং সেকন্দৰস্য ৰুফস্য চ পিতা শিমোন্নামা কুৰীণীযলোক একঃ কুতশ্চিদ্ গ্ৰামাদেত্য পথি যাতি তং তে যীশোঃ ক্ৰুশং ৱোঢুং বলাদ্ দধ্নুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ পরং সেকন্দরস্য রুফস্য চ পিতা শিমোন্নামা কুরীণীযলোক একঃ কুতশ্চিদ্ গ্রামাদেত্য পথি যাতি তং তে যীশোঃ ক্রুশং ৱোঢুং বলাদ্ দধ্নুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး ပရံ သေကန္ဒရသျ ရုဖသျ စ ပိတာ ၑိမောန္နာမာ ကုရီဏီယလောက ဧကး ကုတၑ္စိဒ် ဂြာမာဒေတျ ပထိ ယာတိ တံ တေ ယီၑေား ကြုၑံ ဝေါဎုံ ဗလာဒ် ဒဓ္နုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH paraM sEkandarasya ruphasya ca pitA zimOnnAmA kurINIyalOka EkaH kutazcid grAmAdEtya pathi yAti taM tE yIzOH kruzaM vOPhuM balAd dadhnuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:21
12 अन्तरसन्दर्भाः  

pa"scaatte bahirbhuuya kurii.niiya.m "simonnaamakameka.m vilokya kru"sa.m vo.dhu.m tamaadadire|


yadi ka"scit tvaa.m kro"sameka.m nayanaartha.m anyaayato dharati, tadaa tena saardhda.m kro"sadvaya.m yaahi|


itthamupahasya dhuumravar.navastram uttaaryya tasya vastra.m ta.m paryyadhaapayan kru"se veddhu.m bahirninyu"sca|


ya.h ka"scit sviiya.m kru"sa.m vahan mama pa"scaanna gacchati, sopi mama "si.syo bhavitu.m na "sak.syati|


atha te yii"su.m g.rhiitvaa yaanti, etarhi graamaadaagata.m "simonanaamaana.m kurii.niiya.m jana.m dh.rtvaa yii"so.h pa"scaannetu.m tasya skandhe kru"samarpayaamaasu.h|


tata.h para.m yii"su.h kru"sa.m vahan "sira.hkapaalam arthaad yad ibriiyabhaa.sayaa gulgaltaa.m vadanti tasmin sthaana upasthita.h|


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan,


phrugiyaa-pamphuliyaa-misaranivaasina.h kurii.niinika.tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi.na.h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam


tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa.h kurii.niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa.h kiyanto janaa"scotthaaya stiphaanena saarddha.m vyavadanta|


apara.m prabhorabhirucita.m ruupha.m mama dharmmamaataa yaa tasya maataa taamapi namaskaara.m vadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्