Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:70 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

70 tata.h sa dvitiiyavaaram apahnutavaan pa"scaat tatrasthaa lokaa.h pitara.m procustvamava"sya.m te.saameko jana.h yatastva.m gaaliiliiyo nara iti tavoccaara.na.m prakaa"sayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

70 ततः स द्वितीयवारम् अपह्नुतवान् पश्चात् तत्रस्था लोकाः पितरं प्रोचुस्त्वमवश्यं तेषामेको जनः यतस्त्वं गालीलीयो नर इति तवोच्चारणं प्रकाशयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

70 ততঃ স দ্ৱিতীযৱাৰম্ অপহ্নুতৱান্ পশ্চাৎ তত্ৰস্থা লোকাঃ পিতৰং প্ৰোচুস্ত্ৱমৱশ্যং তেষামেকো জনঃ যতস্ত্ৱং গালীলীযো নৰ ইতি তৱোচ্চাৰণং প্ৰকাশযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

70 ততঃ স দ্ৱিতীযৱারম্ অপহ্নুতৱান্ পশ্চাৎ তত্রস্থা লোকাঃ পিতরং প্রোচুস্ত্ৱমৱশ্যং তেষামেকো জনঃ যতস্ত্ৱং গালীলীযো নর ইতি তৱোচ্চারণং প্রকাশযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

70 တတး သ ဒွိတီယဝါရမ် အပဟ္နုတဝါန် ပၑ္စာတ် တတြသ္ထာ လောကား ပိတရံ ပြောစုသ္တွမဝၑျံ တေၐာမေကော ဇနး ယတသ္တွံ ဂါလီလီယော နရ ဣတိ တဝေါစ္စာရဏံ ပြကာၑယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

70 tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lOkAH pitaraM prOcustvamavazyaM tESAmEkO janaH yatastvaM gAlIlIyO nara iti tavOccAraNaM prakAzayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:70
8 अन्तरसन्दर्भाः  

kintu sopahnutya jagaada tamaha.m na vadmi tva.m yat kathayami tadapyaha.m na buddhye| tadaanii.m pitare catvara.m gatavati kuेkku.to ruraava|


athaanyaa daasii pitara.m d.r.s.tvaa samiipasthaan janaan jagaada aya.m te.saameko jana.h|


tadaa sa "sapathaabhi"saapau k.rtvaa provaaca yuuya.m kathaa.m kathayatha ta.m nara.m na jaane.aha.m|


sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa.h paraspara.m uktavanta.h pa"syata ye kathaa.m kathayanti te sarvve gaaliiliiyalokaa.h ki.m na bhavanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्