Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 pariik.saayaa.m yathaa na patatha tadartha.m sacetanaa.h santa.h praarthayadhva.m; mana udyuktamiti satya.m kintu vapura"saktika.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 परीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 পৰীক্ষাযাং যথা ন পতথ তদৰ্থং সচেতনাঃ সন্তঃ প্ৰাৰ্থযধ্ৱং; মন উদ্যুক্তমিতি সত্যং কিন্তু ৱপুৰশক্তিকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 পরীক্ষাযাং যথা ন পতথ তদর্থং সচেতনাঃ সন্তঃ প্রার্থযধ্ৱং; মন উদ্যুক্তমিতি সত্যং কিন্তু ৱপুরশক্তিকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ပရီက္ၐာယာံ ယထာ န ပတထ တဒရ္ထံ သစေတနား သန္တး ပြာရ္ထယဓွံ; မန ဥဒျုက္တမိတိ သတျံ ကိန္တု ဝပုရၑက္တိကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 parIkSAyAM yathA na patatha tadarthaM sacEtanAH santaH prArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:38
17 अन्तरसन्दर्भाः  

yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|


ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


pariik.saayaa.m na patitu.m jaag.rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala.m|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


nidhanakaalavat praa.no me.atiiva da.hkhameti, yuuya.m jaagratotra sthaane ti.s.thata|


tata.h para.m sa etya taan nidritaan niriik.sya pitara.m provaaca, "simon tva.m ki.m nidraasi? gha.tikaamekaam api jaagaritu.m na "sakno.si?


atha sa punarvrajitvaa puurvvavat praarthayaa ncakre|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


tatropasthaaya sa taanuvaaca, yathaa pariik.saayaa.m na patatha tadartha.m praarthayadhva.m|


kuto nidraatha? pariik.saayaam apatanaartha.m prarthayadhva.m|


yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|


yata.h "saariirikaabhilaa.sa aatmano vipariita.h, aatmikaabhilaa.sa"sca "sariirasya vipariita.h, anayorubhayo.h paraspara.m virodho vidyate tena yu.smaabhi ryad abhila.syate tanna karttavya.m|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्