Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 atha sa pitara.m yaakuuba.m yohana nca g.rhiitvaa vavraaja; atyanta.m traasito vyaakulita"sca tebhya.h kathayaamaasa,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অথ স পিতৰং যাকূবং যোহনঞ্চ গৃহীৎৱা ৱৱ্ৰাজ; অত্যন্তং ত্ৰাসিতো ৱ্যাকুলিতশ্চ তেভ্যঃ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অথ স পিতরং যাকূবং যোহনঞ্চ গৃহীৎৱা ৱৱ্রাজ; অত্যন্তং ত্রাসিতো ৱ্যাকুলিতশ্চ তেভ্যঃ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အထ သ ပိတရံ ယာကူဗံ ယောဟနဉ္စ ဂၖဟီတွာ ဝဝြာဇ; အတျန္တံ တြာသိတော ဝျာကုလိတၑ္စ တေဘျး ကထယာမာသ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:33
13 अन्तरसन्दर्भाः  

pa"scaattaa.h "sma"saana.m pravi"sya "suklavar.nadiirghaparicchadaav.rtameka.m yuvaana.m "sma"saanadak.si.napaar"sva upavi.s.ta.m d.r.s.tvaa camaccakru.h|


so.avadat, maabhai.s.ta yuuya.m kru"se hata.m naasaratiiyayii"su.m gave.sayatha sotra naasti "sma"saanaadudasthaat; tai ryatra sa sthaapita.h sthaana.m tadida.m pa"syata|


atha pitaro yaakuub tadbhraataa yohan ca etaan vinaa kamapi svapa"scaad yaatu.m naanvamanyata|


kintu sarvvalokaasta.m d.r.s.tvaiva camatk.rtya tadaasanna.m dhaavantasta.m pra.nemu.h|


atha .sa.ddinebhya.h para.m yii"su.h pitara.m yaakuuba.m yohana nca g.rhiitvaa gireruccasya nirjanasthaana.m gatvaa te.saa.m pratyak.se muurtyantara.m dadhaara|


pa"scaat sotyanta.m yaatanayaa vyaakulo bhuutvaa punard.r.dha.m praarthayaa ncakre, tasmaad b.rhaccho.nitabindava iva tasya svedabindava.h p.rthivyaa.m patitumaarebhire|


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्