Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 kintu sa gaa.dha.m vyaaharad yadyapi tvayaa saarddha.m mama praa.no yaati tathaapi kathamapi tvaa.m naapahno.sye; sarvve.apiitare tathaiva babhaa.sire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 কিন্তু স গাঢং ৱ্যাহৰদ্ যদ্যপি ৎৱযা সাৰ্দ্ধং মম প্ৰাণো যাতি তথাপি কথমপি ৎৱাং নাপহ্নোষ্যে; সৰ্ৱ্ৱেঽপীতৰে তথৈৱ বভাষিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 কিন্তু স গাঢং ৱ্যাহরদ্ যদ্যপি ৎৱযা সার্দ্ধং মম প্রাণো যাতি তথাপি কথমপি ৎৱাং নাপহ্নোষ্যে; সর্ৱ্ৱেঽপীতরে তথৈৱ বভাষিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ကိန္တု သ ဂါဎံ ဝျာဟရဒ် ယဒျပိ တွယာ သာရ္ဒ္ဓံ မမ ပြာဏော ယာတိ တထာပိ ကထမပိ တွာံ နာပဟ္နောၐျေ; သရွွေ'ပီတရေ တထဲဝ ဗဘာၐိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 kintu sa gAPhaM vyAharad yadyapi tvayA sArddhaM mama prANO yAti tathApi kathamapi tvAM nApahnOSyE; sarvvE'pItarE tathaiva babhASirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:31
17 अन्तरसन्दर्भाः  

p.rthvyaamaha.m "saanti.m daatumaagata_iti maanubhavata, "saanti.m daatu.m na kintvasi.m|


tadaa yii"suravadat yena ka.msenaaha.m paasyaami tenaava"sya.m yuvaamapi paasyatha.h, yena majjanena caaha.m majjiyye tatra yuvaamapi majji.syethe|


tato yii"suruktaavaan aha.m tubhya.m tathya.m kathayaami, k.sa.naadaayaamadya kukku.tasya dvitiiyavaararava.naat puurvva.m tva.m vaaratraya.m maamapahno.syase|


apara nca te.su get"simaaniinaamaka.m sthaana gate.su sa "si.syaan jagaada, yaavadaha.m praarthaye taavadatra sthaane yuuya.m samupavi"sata|


tathaapi te punarena.m kru"se vyadha ityuktvaa proccaird.r.dha.m praarthayaa ncakrire;


tadaa pitara.h pratyuditavaan, he prabho saamprata.m kuto hetostava pa"scaad gantu.m na "saknomi? tvadartha.m praa.naan daatu.m "saknomi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्