Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 kantu madutthaane jaate yu.smaakamagre.aha.m gaaliila.m vraji.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 कन्तु मदुत्थाने जाते युष्माकमग्रेऽहं गालीलं व्रजिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কন্তু মদুত্থানে জাতে যুষ্মাকমগ্ৰেঽহং গালীলং ৱ্ৰজিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কন্তু মদুত্থানে জাতে যুষ্মাকমগ্রেঽহং গালীলং ৱ্রজিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကန္တု မဒုတ္ထာနေ ဇာတေ ယုၐ္မာကမဂြေ'ဟံ ဂါလီလံ ဝြဇိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kantu madutthAnE jAtE yuSmAkamagrE'haM gAlIlaM vrajiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:28
9 अन्तरसन्दर्भाः  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


kintu "sma"saanaat samutthaaya yu.smaakamagre.aha.m gaaliila.m gami.syaami|


yii"sustaa avaadiit, maa bibhiita, yuuya.m gatvaa mama bhraat.rn gaaliila.m yaatu.m vadata, tatra te maa.m drak.syanti|


ekaada"sa "si.syaa yii"suniruupitaagaaliilasyaadri.m gatvaa


tuur.na.m gatvaa tacchi.syaan iti vadata, sa "sma"saanaad udati.s.that, yu.smaakamagre gaaliila.m yaasyati yuuya.m tatra ta.m viik.si.syadhve, pa"syataaha.m vaarttaamimaa.m yu.smaanavaadi.sa.m|


tadaa pitara.h pratibabhaa.se, yadyapi sarvve.saa.m pratyuuho bhavati tathaapi mama naiva bhavi.syati|


kintu tena yathokta.m tathaa yu.smaakamagre gaaliila.m yaasyate tatra sa yu.smaan saak.saat kari.syate yuuya.m gatvaa tasya "si.syebhya.h pitaraaya ca vaarttaamimaa.m kathayata|


tata.h para.m tibiriyaajaladhesta.te yii"su.h punarapi "si.syebhyo dar"sana.m dattavaan dar"sanasyaakhyaanamidam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्